SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ मध्यस्थ ५४० অমিঘালম্বলি द्र० नृपशब्दः । * 'मनूयी बोधने' इत्यस्येटि मनितम् । * मध्यलोकस्य ईशो मध्यलोकशः । मनीषा-२०-३०८-मुद्धि, भति. मध्यस्थ-धु-८८२-(शे. १५४)-विवाहमा निणय द्र० उपलब्धिशब्दः । કરનાર પ્રામાણિક પુરુષ, * मनस ईषा मनीषा, पृषोदरादित्वात् । । साक्षिन् , स्थय, [प्रानिक शे. १५४] मनीषिन्-.-३४१-विहान, रित. मध्या-स्त्री-५९३-क्यनी सांगणी. द्र० अभिरूपशब्दः । 0 ज्येष्ठा, मध्यमा । * मनस ईष्टे मनीषी पृषोदरादित्वात्, मनीषा * मध्ये मृतत्वाद् मध्या । अस्त्यस्येति वा शिखादित्वादिन, यौगिकत्वाद धीमान, मध्याव-न.--१३९-मधार. मतिमानित्यादयः । दिवामय, मध्यन्दिन । मनुज-५-३३७-मनुष्य. * अहो मध्यं मध्याह्नः, “सर्वा शसंख्याऽव्ययात्” | द्र० नरशब्दः । ॥७।३।११८॥ इति अद, अह्लादेशश्च । * मनोजर्जातो मनुजः । मध्वासव-पु-९०४-मानी हार. मनुज्येष्ठ-धु-७८२-(श. 1४५) त२१.२. O माधवक । द्र० असिशब्दः । मधु मानिक तन्मिश्रे आसूयते मध्वासवः । मनःशिला-२-१०५९--भशीम धातु. मनुष्य-|-३३७-भानव. द्र. नरशब्दः द्र० करवीराशब्दः । । * मनोवाच्या शिला मनःशिला । * मनोरपत्यं मनुष्यः, मानुषः “मनोयोगी पवान्तः" ।।६।१।९४॥ इति योऽण च प्रत्ययो । मनम-.-२२९-अभवती योनि (मनुष्यधर्मान् -.-११८९-२देव. मनस-न.-१३६९-मन. द्र० अन्तःकरणशब्दः । ट्र० इच्छावसुशब्दः । * मन्यते जानात्यर्थान् मनः, यदवोचामतके मनोगवी-स्त्री-४३१-(शि. ३०)-३२-७, अभि-"सर्वार्थग्राहणं मनः” इति “असू"(उणा-९५२) सापा, मना२य. इत्यस् । ___ट्र० अभिलापशब्दः । (मनसिशय)-४-२२७-भव. मनोगुप्ता-धी-१०५९.-भशीर धातु. द्र. करवीराशब्दः । ट्र० अङमजशब्दः । मनस्ताल-पु-२०५ --पाव तीन वाहन (सिंह). * मनोऽभिधा गुप्त । मनोगुप्ता । * मनस्ताडयति कम्पयति मनस्तालः । मनोजव-धु-४८८-(शे. ३७)-पिता तुझ्या मनाक-अ.-१५३६-याड, २५८५. वगैरे. 0 किञ्चित्, ईषत्. किञ्चन । 0 मनोजवस, ताततुल्य । * मन्यते मनाक "द्रागादयः" ।। (उणा-८७०) । मनोजवस---४८८-पिता तुल्य 11. इति निपात्यते । यथा-"ते मनाग नन्दनम्" । 0ताततुल्य, मनोजव शि. 3011 मनित-न.-१४९६-गोल. * मनो जवतेऽस्मिन् पिताऽयमिति धावति ६० अवगतशब्दः । मनोजवसः “बहुलम्" ॥५॥१॥२॥ इत्यसः, मनोजे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy