SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः मधुव्रम 10 उपदंश, अवदंश, चक्षण । * मद्यस्य अशनं मद्यपाशनम् , ग्वरविशदमभ्यवहार्यम् । मद्यवीज-न.-०.०५-२४२५०मीन (माथा महि। नेते) -किण्व, नग्न, नग्न, । कण्व' ।। * मद्यस्य बीजं मानीज मापाटलत्यादि। मधमण्ड---९०५ --मधनी त२. [] कारोत्तम । * मद्यस्य मण्डो मद्यमण्डः । मद्यसन्धान-.-९०५-भहिश मनाववानी लिया. आसुति, आसव, अभिषव । * मद्यस्य सन्धानं मद्यमन्धानम् । मद्र-न.-८६-४८याण, शुभ, द्र० कल्याणशब्दः । * माद्यति हृष्यत्यनेन मद्रम् । “भीवृधि--" ॥ (उगा-३८७) इति रः ॥ मद्र-y-१४०९(शि.१२७)-गली२ भवान. मधु-न.-१२१३-भव, मभरानुमानन. * भ्रमरस्य भोज्यं मधु, तेन मधुलिट् । मधु-.-१२१४-भय. माक्षिक । मन्यतेऽभिलायते मधु क्लीबालिग: पस्यपि वैजयन्ती यदाह--‘मधुलं तु मधुनाऽस्त्री मधुकं तत्पुरातनम' इति । 'मधु'--.-११८५-६५२मोडी. ___द्र० जीवनीशब्दः। मधुक-न.-१०४२-(श०-१11)सासुस द्र० आलीनशब्दः । 'मधुक'-५-११४१- भा.. द्र० गुइपुष्पशब्दः । मधुकण्ठ-.-१३२१-(शे०१४०)-यक्ष. द्र० कलकण्टशब्दः । मधुकर-पु-१२१२-(शि०-१०९)-भरे। द्र. अलिशब्दः । मधुका-त्री ११७७-अजीग. * मन्यते कल्यते मधुका “कञ्चुक-" (उणा-५७) ।। इत्युके निपात्यते । मधुकृत्-पु-१२१२-लभरे. द्र. अलिशब्दः । * मधु करोति मधुकृत् । मधुकम-(4..)--९०६-मद्यपीवानीपति, વારા ફરતી પીવું તે. - मधुवार । * मधुनः क्रमा मधुक्रमाः । मधुघोष-पु-१३२१-(शे०-१४०)-या. द्र० कलकण्ठशब्दः । मधुज्येष्ठ-न.-४०४-(शे. १००)- तरत हो मधु-धु-१५३-चैत्र महिनी. द्र० चैत्रशब्दः । * मन्यते मधुः पुंलिङ्गः “मनिजनिभ्यां घतौच" (उणा-७२१) इत्युः । मधु-पु-२१९-णना शत्रु. द्र० अच्युतशब्दः। ___* मन्यते मधुः । मधु-५-२२९-आमनो भित्र, (शैत्रमास). (त्र)। मधु-४-६९९-योथा प्रति वासुदेव. * मन्यते सर्वमसारं मधुः, यस्य कैटभो भ्राता। मधु-.--.-९०२-महि. द्र. अधिजाशब्दः । * मन्यते मधुः, पुंक्लीबलिङ्क । मधु-.-११२६-पु.५२स. 0 मकरन्द, मरन्द, 'पुष्परस ' । * मन्यते बहु भजर्मधु, क्लीबलिङ्गः । द्र० ऊधस्यशब्दः । मधुदीप-धु-२२७-अभदेव द्र० अङगजशब्दः । * मधौ वसन्ते दीप्यते मधुदीपः । मधुद्रुम-घु-११४१-- मो . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy