SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ मद् * मथति चित्त मथुरा । मद-धु-३१२-समालभिथ मान. * मदनं मदः “व्यधजपमदभ्यः" ॥५:३।४७|| इत्यल् , आनंदसंमोहयोः संगमः । मद--१२२३-थाना गयसमांथा तु पाए. । दान, प्रवृत्ति । * माद्यत्यस्माद मदः "व्यधजप-" ॥५॥३॥४७॥ इत्यल, मदयतीति वा । मदकल--५-१२२१-धामहवागलाया. मदोत्कट । * मदेन कलो मनोज्ञो मदकलः । मदकोहल-५-१२५९-साद. ट्र० इटचरशब्दः । * मदेन कोहलो नट इव मदकोहलः । मदन--२२७-अमर द्र० अङ्गजशब्दः । * मदयति मदनः । मढ़न-यु-११७१-243.. - माप, नन्दिन्, वृष्य, बीजवर, बलिन् । * मदयति वृक्षत्वाद् मदनः । (मदन)-न.-१२१४-भी. 0 मधूच्छिष्ट, सिक्यक । 'मदन'-पु-११५१-चतुरे. द्र. कनकाह्वयशब्दः । मदननालिका-स्त्री-५२९-(श. ११२) सात्री. द्र० अविनीताशब्दः । मदना-स्त्री-९०३-माहिश ट्र. अब्धिजाशब्दः । * मदयति मदना । मदशौण्डक-न.-६४३-(२. १७२)-514६. द्र० जातिकोशशब्दः । मदाम्बर-५-१७१-(शे. उ4)न्द्रनहाया, जैशवाला द्र. अभ्रमातङ्गशब्दः । मदिरा-स्त्री-९०२-भहित. द्र. अब्धिजाशब्दः । * माद्यत्यनया मदिरा "मदिमन्दि-" (उणा- अभिधानव्युत्पत्ति४१२) इतीरः । मदिरागृह-न.-१००१-१३ नवाथान. 0गजा । मदिष्ठा-स्त्री-९०२-मसि. द्र० अब्धिजाशब्दः । अतिशयेन मदवती मदिष्ठा, "गुणाङगाद-" ॥७॥३॥९॥ इतीष्ठे “विन्मतो:-" ॥७४।३२।। इति मतुलोपे "च्यन्तस्वरादेः" ॥४॥४३॥ इति अन्त्यस्वरादिलोपः । मदोत्कट-पु-१२२१-घा महवा। हाथी. - मदकल । * मदेन दानाम्बुना उद्भिन्नकटो मदोत्कटः । मदोलापिन्-यु-१३२१(शे. १८०)-यन. द्र० कलकण्ठशब्दः । मद्गु-पु-१३२३-पाथीना गी. जलवायस । * मज्जति जले मद्गुः “भृमृतु-" ॥ (उणा७१६) ।। इत्युः, न्यझ्वादित्वाद् गत्वम् । मदगुर-पु-१३४७-शा नावाने भ७. 0 राजश्रृङ्ग। * मज्जति मद्गुरः "श्वसुर -"|(उणा-४२६)। इत्यूरे निपात्यते, मद्गुन राति वा । मद्गुरप्रिया-स्त्री-१३ ४७ भ६४२ भनी प्रिया. मद्य-न.-९०२-महिरा. द्र० अब्धिजाशब्दः । * मदस्य कारण मद्यम् “मतमदस्य करणे" ॥७॥१४॥ इति यः । माद्यन्त्यनेन इति वा "बहलम" ॥५।१।२।। इति करणेऽपि “यमिमदि-" ॥५॥१॥३०॥ इति यः । मद्यपङ्क-पु.-९०४-मधनोनीयामाग, भानह. 0 जगल, मेदक । * मद्यस्य पङ्को मद्यपङ्कः । मद्यपाशन-1.-९०७-मास पावानी प्रीतित्पन्न अरे तेव। सक्ष्य पहाय. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy