SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ मण्डल अभिधानव्युत्पत्ति मण्डल-न.--७७७-७-न २राभवाते. * मण्डलाकृतित्त्वाद् मण्डलम् । मण्डल-त्रि-९४७-देश. द्र. उपवर्तनशब्दः । * मण्ड्यते मण्डलं त्रिलिङ्गः “मृदिकन्दि-" (उगा-४६५) इत्यलः । ___अमरस्तु-" नीवृज्जनपदे, देशविषयौ तूपवत्त'नम्” इति पृथगाह । मण्डल-न-त्रि-१८११--सभूल. द्र० उत्करशब्दः । * मण्ड्यते मण्डलं त्रिलिङ्गः, 'मृदिकन्दि-" । (उणा-४६५) इत्यलः । मण्डल-धु-१२८०-(शे. १८3)-त. द्र० अस्थिभुजशब्दः । मण्डलक-न.-४६७-(शि.-३४)- उतना डोदरा | कोट, मण्डल । मण्डलान-पु-७८२. तरवार. द्रा असिशब्दः । * मण्डलाकारमग्रमस्य मण्डलामः । मण्डलाधीश--६९० --मे देशाने २. 0 मध्यम। * मण्डलमात्रस्याधीशो मण्डलाधीशः । मण्डलिन्-धु-१३०२-सेडी, मे जतना सा. जाहक, गात्रसंकोचिन । * मण्डलाकृतिरस्त्यस्य मण्डली । मण्डहारक-y-९०१-उसास-मदिरा वेचना२. द्र० आमुतीबलशब्दः । "* मण्डमच्छमुरा हरति मण्महारकः ।। मण्डित-पु-३२-श्री भना।२ म. ना ? गणघर. ॥ [मण्डितपुत्र शि०-3] । ॐ गुणैमण्ड्यते स्म मण्डितः । मण्डितपुत्र-पु.-३२-(शि०-३) श्री महावीर म. | ના છઠ્ઠા ગણધર. 0 मण्डित । मण्डूक-धु-१३५४-हे. द्र. अजिह्वशब्दः । * मण्ड यति मण्डूकः “मृमन्यजि-" (उणा५८) इत्यूकः । मण्डूर-न -१०३८-औदाना अट. सिंहान, धूत, सरण । ॐ मड्यति माडूरम् , “ मीमसि-” (उणा४२७) ॥ इत्यूरः । मत-न.-१३८३-मालिप्राय. 0 छन्द, आकृत, भाव, आशय, अभिप्राय । * मन्यते मत्तम् । मतङ्गज--१२१७-६यी. द्र, अनेकपशब्दः । * मतगात् ऋषेर्जातो मतगजः । मतल्लिका-स्त्री-१४४०-या वाया प्रशंसा वा श६ गते,Bat. गोमतल्लिका । मति श्री-३०८-शुद्धि द्र० उपलब्धिशब्दः । मन्यतेऽनया मतिः, अनिश्चयः । (मतिमत्)-पु-३४२-विधान. द्र० अभिरूपशब्दः । मत्कुण-न. ७६८- धनु . [] जयात्राण । * माद्यति हृष्यत्यनन मकुग "भ्रणतण--" (उगा-१४६) इति साधुः । मत्कुण-धु-१२०९-म . कोलकुण, उदंश, किटिम, उत्कुण ।। माद्यति शोणितन मत्कुगः “भ्रणतृग--" (उणा-१८६) इति णे निपात्यते । मत्कुण-धु-१२१९-६in नावे अनेक सागवाणे हाथी. * माद्यन् कुगत्ति मत्कुणः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy