SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः मञ्जूषा - स्त्री - १०१५ - पेटी. [] पेटा, [पेटक, पेडा शि. ८८ ] | *'मञ्जिः सौत्रः' मञ्जति मञ्जूषा, 'खलिफलि-" || ( उणा - ५६० ) इत्यूषः, मज्जु मनोज्ञ कृत्वा वस्त्रारुध्यतेऽचेति वा । मठ - ५ - ९९४ - विद्यार्थी व्रती रहाण. आवसथ, आवसथ्य | * मठन्ति निवसन्त्यत्र मटः त्रिलिङ्गः, बाहुलकात् “पुनाम्नि - " ||५|३|१३० ॥ इति वः । मड्डु-पु ं- २९४-(शे. ८८ ) - वानि प्रार. मणि - स्त्री - ५९१-डु. मणिबन्ध | * मणति मणिः पुंस्त्रीलिङ्गः "पदिपटि " ॥ ( उगा - ६०७ ) ॥ इतीः | मणि-पु- स्त्री - ६११-गुनो मध्यभाग. गुल, गुह्यमध्य | * मण्यते मणिः पुंस्त्रिलिङ्गः । मणि -- स्त्री - १०६३-२त्न. रत्न, वसु । * मणति महार्घतां मणिः पुंस्त्रीलिङ्गः, माणिक्यमपि । मणिक-५-१०२२-भोटो घडो. ५३३ अलिञ्जर | * मगत्यम्भसा श्रियमाणो मणिः, “पदिपटि - " ( उणा - ६०७ ) ।। इति इः, यत् शाश्वतः - " अलिञ्जरं मणि विद्याद् मेहनावयवो मणिः,” स्वार्थे के मणिकः । मणिकण्ठक --- १३२५ - (शे. १८३ ) - डो. द्र० कुक्कुटशब्दः । मणिकार - ५ - ९१० - जवेरी. [] वैकटिक | * उत्तेजना मणिं करोति मणिकारः । मणित - न. - १४०८ - रति थतो व्यस्त अवान * रते जम्पतीनां - कूजितमव्यक्तशब्दो मणनं मणितम् । मणिबन्ध - - ५९१- द्वाथन डी. [] मणि । * पाणेरादौ मूले मणेर्बन्वोऽय मणिबन्धः Jain Education International पाणिप्रकोष्ठसन्धिः । मणीवक-.- १९२५-झ. द्र० कुसुमशब्दः । * मणति भ्रमरमणीवकं "कीचक- " ॥ ( उणा - ३३) इत्यके निपात्यते । (मण्ट ) - ५ - ७६२- भावत. ६० आधोरणशब्दः । मण्ड --- न. - ३९६ - लात विगेरेनुं मोसामलु. सर्वरसा | * मण्डयति मण्ड: पुंक्लीवलिङ्गः । 'मण्ड' - ५ - ११५० - मेरो. द्र० एरण्डशब्दः । मण्डन- ५ - ३८९ - शोभावनार. मण्डल [] अलङ्करिष्णु । * मण्डयति तच्छीलो मण्डनः " भूषाक्रोधार्थ " ||५|२|४२ || इत्यनः । मण्डन-न.-६३६ - शगुगार, अझ अ२. प्रसाधन, प्रतिकम'न् । (( * मण्ड्यतेऽनेन मण्डनं तिलकपत्रभङ्गादि । मण्डप -५ - १००३-मांडवा. ● जनाश्रय । मण्यते नानालोकमण्डपः पुंकलीबलिङ्गः, इत्यादिशब्दाद् * विष्टप-" ।। (उणा-३०७) अपे निपात्यते । मण्डल - न-त्रि - १०१ - सूर्य-चंद्रनी यारे मानु રહેલું ગોળાકાર તેજ, उपसूर्यक, परिधि, परिविप । * मण्डयति मण्डलं त्रिलिङ्गः " मदिकन्दि - "|| ( उणा - ४६५ ) इत्यादिना अलः । मण्डल - 1. - १०७ - यंद्रनु मिंग. बिम्ब । मण्डल -त्रि- ४६७- नतनो ट रोग. [] कोठ, [मण्डलक शि. - ३४ ] | * मण्डलाकृतित्वाद् मण्डलम्, त्रिलिङ्गः । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy