SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ५२४ अभिधानव्युत्पत्तिभू-स्त्री-१५२५-२सात, भूो. द्र० जतुकशब्दः । रसातल । भूतपति-धु-१९९-४४२. *भवन्त्यत्र भूः बाहुलकात् सुकू, यथा-भूलोकः । ट्र. अहासिनशब्दः । भूकश्यप-पु-२२३ -विपना पिता-वासुदेव. * भूतानां पतिः भूतपतिः । - वसुदेव, दिन्दु, आनकदुन्दुभि । भृतयज्ञ---८२२-मसिहान. * भुवि कश्यप इव भूकश्यपः । बलि | भूघन-न-५६३-शरी२. * भूतेभ्यो काकादिभ्यो यजनं भृतयज्ञः । द्र० अङ्गशब्दः । भूतात्त-५-४९१-भूतयस्त. * भुवः पृथिव्या घनो-भूधनः । ] आविष्ट । (भूच्छत्र) --१२०१--पोतानी मेले उत्पन्न * भूतेन आत्तो गृहीतो भूतात्तः । થનાર વનસ્પતિકાય 'भूतावास'-५-११४५ --०५९.51. (भूच्छाया)-त्री-.१४६-४२. द्र० अक्षशब्दः । द्र० अन्धकारशब्दः । भूति--४१२-निमा पासु मांस. ___ * भुवश्छाया भूच्छाया, पुराणे भूगुणश्रुतेः ।। ? भटित्र, भरुटक । “ सेनाशाला-" || (लिङ्गा-६२) इत्यादिना क्लीवत्वे * भवति बलमनया भूतिः । भूच्छायं च । भूति-धु-८२८-२1131. भूत-धु-९१-०५२ हेव. भसित, रक्षा, क्षार, भस्मन् । भूत-धु-१४६२-समान, तुझ्य. * भूयतेऽनया भूतिः । द्र० उपमशब्दः । भूतेष्टा-धु-१५१-यौ। तिथि. * भवति स्म भूतः । 1 चतुर्दशी । भूत--.-१४९०-भेगवे. * भूतानामिष्टा भूतेष्टा । द्र० आसादितशब्दः । भूत्तम-.-१०४५-सान. * भूयते प्राप्यते भूतम् । द्र० अर्जुनशब्दः । भूतग्राम---१४१४-प्राणीमाना समूह * भुवि उत्तम भूत्तमम् । भूतघ्न-५-१२५४-2. भूदार----१२८७-. ट्र० उष्ट्रशब्दः । द्र० आखनिकशब्दः । * भूतानि हन्ति भूतघ्नः । __* भुवं दारयति भूदारः । भूतधात्री-स्त्री-९३६-वी. द्र. अचलाशब्दः । भूदेव-पु-८१२-थाह्मण द्र० अग्रजशब्दः । * भूतानि दधाति धारयति भूतधात्री । * भुवि देवो भूदेवः । (भूतनाथ)-धु-१९९-२४२. द्र० अमहासिन्शब्दः । भूधन-५-४.(प)-शन. भूतनायिका-स्त्री-२०५-पावती. भूधर-५-१०२७-५'त. द्र० अद्रिजाशब्दः । ट्र० अचलशब्दः । * भूतानां नायिका भूतनायिका । . * भुव धरति प्रियते वा भूधरः । भूतनाशन-.-४२२-(शे. 103)-दि. भूधर-५-१८(प.)-प त. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy