SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ५२३ भुजकोटर---.-५८९-भ, मगर. द्र. कफणिशब्दः । - दोमूल, खण्डिक, कक्षा । * भुजयोर्मध्यं भुजामध्यम् । * भुजस्य कोटरो भुजकोटरः पुंक्लीबलिङ्गः। भुजि-धु-११००-(शे०-1७1)-24नि. भुजग-धु-१३०३-स. द्रअग्निशब्दः । द्र० अहिशब्दः । भुजिष्य-पु-३६०-या७२. भुजङ्ग-पु-५१९-गलिनो पति. द्र० किङ्करशब्दः । ] गणिकापति । *भुङक्ते स्वाम्युच्छिष्टं भुजिष्यः “रुचिभुजिभ्यां * भुजङ्गाभ्यां नृत्यद्भ्यामिव गच्छति भुजङ्गः, किष्यः " ॥ ( उणा-३८४ ) इति किष्यः । " नाम्नो गमः"- ।।५।१।१३१।। इति खड् । भुजिष्या-२२-५३३-३श्या. . भुजङ्ग-पु-१३०३-स५. द्र० गणिकाशब्दः । द्र० अहिशब्दः । * भुज्यते भुजिष्या " रुचिभुजिभ्यां किष्यः" * भुजेन कौटिल्येन भुज इव वा गच्छति (उणा-३८४)। भुजङ्गः, भुजगः, भुजङ्गमः, “नाम्नांगमः खड्डौ च-" | भुवन--.-१०६९-पाणी. ॥५।१।१३१।। इति साधवः ।। द्र० अपशब्दः । भुजङ्गभोजिन-पु-१३०४-५ भांवा सा५. * भवति अस्मात् सर्व भुवनम् . "सूधुभू. - राजसर्प, [अहीरणिन, द्विमुख शे० भ्रस्जिभ्यो वा" ॥ (उणा-२७४) इति किद् अनः । १८७]। भुवन-न.--१३६५-४, त. * भुजङ्गान् भुक्तं भुजङ्गभोजी। द्र० जगत्शब्दः । भुजङ्गम-५-१३०३-१५. * भवत्यस्मिन् सर्व भुवनम्, पुंक्लीबलिङ्गः द्र० अहिशब्दः । * भुजेन कौटिल्यन भुज इव वा गच्छति “सूधूभू-" (उणा-२७४) इति किदनः। भुवस-न.-१५२६-माश. भुजङ्ग भुजगः, भुजङ्गमः, “ नाम्नो गमः खड्डौ च" _ विहायसा, व्योमन् । ॥५।१।१३१॥ इति साधवः । * भवन्त्यत्रेति भुवः, “मिथिरजि-" (उणाभुजदल-पु-५९१-(श०-१२४) डायना पने. ९७१) इति किदसू यथाट्र० करशब्दः । _ "भूर्भुवःस्वस्त्रयीवीरः स एष दशकन्धरः" ।। (भुजशिखर)-पु-५८८-ना. भुविष-स्त्री-८७--२ 0 अंश, भुजशिरस् , स्कन्ध । द्र० अवलोकशब्दः । भुजशिरम-५-५८८-bill. * भवत्यस्यां सुखमिति "तुभूस्तुभ्यः कित् " 0 अंश, स्कंध, (भुजशिखर) । (उणा-९९६) ॥ इति इस प्रत्यये भुविः-स्त्रीलिङ्गः, * भुजस्य बाहो शिर इव भुजशिरः । यद् वाचस्पतिः । भुजाकण्ट-पु-५९४-14. “त्रिविष्टपं देवलोको भुविः स्त्रीद्योदिवौ स्त्रियो"। द्र० करजशब्दः । भू-पु-६.(प.)-श६ साउवाथीभपाय * भुजायां कण्ट इव भुजाकण्टः । श मन भ. आत्मभू । भुजान्तर-न.-६०२-छाती. भू-स्त्री-९३५-५वी. 0 क्रोडा, उरस्, हृदयस्थान, वक्षस्, वत्स । द्र० अचलाशब्दः । * भुजयोरन्तरं भुजान्तरम् । * भवत्यस्यां सर्व भृ:-" भ्यादिभ्यो वा" ।। ५ भुजामध्य-न.-५९०-आली. ।३।११५ ।। इति क्विप् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy