SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ बुद्धि ५०८ अभिधानव्युत्पत्तिद्र० अवगतशब्दः। द्र० अवगतशब्दः । बुद्धि-श्री-३०८-245स, जान. "बुधग् बोधने' इत्यस्य इटि बुधितम् । द्र० उपलब्धिशब्दः । बुध्न-पु-११२१-१क्षनु भूग. * बुध्यतेऽनया बुद्धिः ।। । मूल, अहिनामन्, ब्रघ्न । बुद्धिशक्ति-स्त्री-१५२४-प्रज्ञा सामथ्य. * बुध्यतेऽनेन बुध्नः “जीणशीदी-" ॥ (उगा निष्क्रम । २६१) इति किट् नः । * बुद्धिशक्तिरष्टधा-प्रज्ञासामर्थ्य । बुभुक्षा-स्त्री-३९३-भूम. बुद्धिसहाय-धु-७१९-(शि.६२) प्रधान, सार द्र० अशनायाशब्दः। આપનાર મત્રી. * भोक्तुमिच्छा बुभुक्षा । __ अमात्य, सचिव, मन्त्रिन्, धीसख, साम बुभुक्षित-पु-३९२-मूल्यो. वायिक । बुद्धीन्द्रिय-न.-१३८४-जानेन्द्रिय, मन-में-आन - क्षुधित, जिघत्सु, अशनायित । આંખ ત્વચા જીભ અને નાક. * बुभुक्षा जाताऽस्य-बुभुक्षितः । 0 'धीन्द्रिय' । बुलि-स्त्री-६०९-स्त्रीनु थिल, योनि. * बुद्धिहेतुरिन्द्रियं बुद्धीन्द्रियं स्पृश्यतेऽनेन द्र० अपत्यपथशब्दः । स्पर्शनम् आदिग्रहणाद् रसनघाणचक्षुःश्रोत्राणीन्द्रियाणि * बुलण निमज्जने, बुल्यतेऽस्यां बुलिः स्त्रीलिङ्गः गृह्यन्ते यदवोचाम प्रमाणमीमांसायाम-"स्पर्श- "नाम्युपान्त्य"-(उणा-६०९) ॥ इति किः । रसगन्धरूपशब्दग्रहणलक्षणानि स्पर्शनरसनघ्राणचक्षुः-- बुलि-त्री-६१२-४ा. श्रोत्राणीन्द्रियाणि द्रव्यभावभेदानि । द्र० अधोममनशब्दः । बुदबुद-धु-१०७७-पाथीने! ५२पोटो. * बुल्यते जनेषु बुलिः स्त्रीलिङ्गः । 0 स्थासक, (जलस्फोट)। 'शुष'-५-११८२-५ . * बन्दति बुदबुदः जलस्फोट: "कुमुद" - बुस, कडङ्गर । (उणा-२४४) इत्यदे निपात्यते । बुस-.--.-११८२-५२. बुध-५-११७-सुध ग्रेड. 1 कडङ्गर, 'बुष' । द्र० शशब्दः । * बुस्यते उत्कूज्यते बुसः पुक्लीबलिङ्गः, स्था. * बुध्यते बुधः । दित्वात्क्ः। बुध-पु-३४१-५डित, विन. बृहत्-.--१४३०-विशाख, मोटु. द्र० अभिरूपशब्दः * बुध्यते बुधः । द्र० उरुशब्दः । बुध-धु-१०५-(शे. १२) यन्द्र. ___ * बहति बृहत्, 'दुहिवृहि'-(उणा-८८४) इति कतृः। ___ द्र० अत्रिग्जशब्दः । बृहतिका-स्त्री-६७२-उत्तरास, स. बुध-पु-२३५-(श. ८१) सुद्ध, सुगत. कक्ष, प्रावार, उत्तरासङ्ग । द्र• अद्वयशब्दः । * बहत्येव बृहतिका 'तनुपुत्राणुबृहती'बुधित-न.-१४९६- तु. | ॥७३॥२३॥ इति स्वार्थे कः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy