SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः बीज-न.-१५१३-१२९४. द्र• जनकशन्दः । द्र० कारणशब्दः । * बीजमस्त्यस्य बीजी । * वेति बीज "वियो जकु'-(उणा-१५७) ॥ बीजोदक-न.-१६६-(शे. ३०) पाणी-।। ४२१. बीजकोश-धु-११६५-भव- मीना 131. द्र. करकशब्दः । 0 वराटक, कर्णिका । बीज्य--७१३-वशन. * बीजानां पद्माक्षनाम्नां कोशो बीजकोशः । 0 श्य, वंशज । बीजकोशी-स्त्री-११३०-शी 1, eitarनो श. ___ * बीजे साधुबी ज्यः, यथा सूर्यबीज्यो रामः । 1 शिम्बा, शिमि, शमि, शिम्बि, 'शिम्बी' । बीभत्स-यु-२९५-मामत्सरस- १२स मे. * कुशन्त्यस्यां कोशी, बीजानां कोशीव पिधा २स. यकत्वाद बीजकोशी । * बीभत्सा अस्त्यस्मिन् बीभत्सः । बीजदर्शक-धु-३३०-(शे. ९१) सूयन ४२ ना२. बीभत्स-धु-७१०-२ न. 0 सूत्रधार, सूचक, (स्थापक) । द्र० अर्जुनशब्दः । बीजपुष्पिका-स्त्री-११७८-नुवा२. ___ * बीभत्सते बीभत्सः, बीभत्सुरपि । यवनाल, योनल, जूर्णाहय, देवधान्य, बीभत्सु-पु.-७१०-(शि. ६०) मन. जोन्नाला । द्र० अर्जुनशब्दः । * बीजाकारं पुष्पमस्या बीनपुष्पिका । (बुक्क)--.--६२३-४क्ष्य. बीजपूर-पु-११५०-मानेर. द्र० बुक्कन्शब्दः । मातुलुङ्ग, ‘फलपूर, रुचक,' [मातुलिङ्ग शि. | बुक्क न्-५-६२३-६६५. । हृद्, हृदय, वृक्का, (बुक्क),सुरस,(अग्रमांस)। * बुक्कयते स्वादुत्वाद् मृग्यते बुक्का ।। "उक्षि* बीजैः पूर्यते बीजपूरः । तक्ष्य"-(उणा-९००)॥ इत्यनन्तः पुंस्ययम् बीजरुह-५-१२०१-मीमांथी उत्पन्न थाय "क्तेटो-" ॥५॥३।१०६॥ इत्यप्रत्यये तु बुक्का તે ડાંગર વગેરે स्त्रियामावन्तः, पुंलिङ्ग इति गौड । * बीजात् सस्याद रोहन्ति बीजरूहाः, आदिग्रह बुक्कन-न.-१४०७-तरानु लस णाद् षष्टिकमुद्गादयः । - भषण । बीजवर--११७१-७६. * 'बुक्कभषणे' बुक्क्यते इति बुक्कनम् । 0 माष, मदन, नन्दिन्, वृष्य बलिन् । धुक्कस-५-९३३-यांस. * बीजेषु वरो बीजवरः, बीजशुक्र वृणोति वा ।। द्र० अन्तावसायिनशब्दः । बीजस-स्त्री-९३७-५२वी. * बुक्कति श्वाऽस्य बुक्कसः “फनस''-- द्र० अचलाशब्दः (उणा-५७३) इत्यसे निपात्यते, बुक्कामस्यतीति वा * बीजानि सूते बीजसूः । पुत् कुत्सितं कसति पुष्कस इत्येके बुक्कस इत्यन्ये श्वपचो बीजाकृत-न.-९६९-प्रथम पालीने उमेत२. डोम्बो बुक्कसो मृतप इत्यवान्तरभेदोऽत्र नाश्रितः । । 0 उप्तकृष्ट । बुद्ध-पु-२३२-सुगत, मु. * अबीजं सबीजं बीजसंपन्नं बीजाकृतम् । द्र० अद्वयशब्दः । "तीथशम्बबीजाद"-1७२।१३५॥ इति डाच् । * बुध्यते तत्त्वादिना बुद्धः । बोजिन-धु-५५६-पिता. बुद्ध--.-१४९६-गणेतु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy