SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः बालचर्य--२०९-(शे.-६३)-आति'३५. द्र० अग्निभूशब्दः ।। बालमूषिका-स्त्री-१३०१-नाने ४२. 0 गिरिका, (खटाखु)। * 'खटाखुर्बालमूषिका' इति दुर्गः । बालसन्ध्याभ-स्त्री-१३९६-७ रातो पण. - अरुण । * बालसन्ध्याया इवाभा अस्य बालसन्ध्याभः । बालसात्म्य-1.-४०४-(श.-९८)-ध. द्र० धस्यशब्दः। बाला-२त्री-३३३-४न्या, भारी. वासू । बालिका-स्त्री-६५६-वासी, अननुभूषण. बालिनी-स्त्री-१०८-अश्विनी नक्षत्र. 0 अश्विनी, अश्विकिनी दखदेवता अश्वयुज । . * बालाः केशाः सन्त्यस्या बालिनी । बालिश-पु-३५१-भूम'. द्र० अमेधसूशब्दः । * बलति प्राणिति जनन्यो बालिशः "बलेणिद वा" (उणा-५३६) ॥ इति इशः । बाल्य-.-३३९-मास्यावस्था. 0 शिशुत्व, शैशव । * बालस्य भावः कम वा बाल्य, राजादित्वात् ट्यण् । बाष्प---.-३०७-मांसु. द्र० अश्रुशब्दः । * बाध्यते चक्षुरिति बाष्पः पुंक्लीबलिङ्गः, "रादिबाधिखनिहनेः ष् च" ।। (उणा-२९९)॥ इति बाहुसम्भव * वहति बाहुः, पुंस्त्रीलिङ्गो "मिवहि-" (उणा-७२६) इति णिदुः ।। बाहुचाप-पु-६००-(श.-१२५)-वाभ, मन હાથ આડા લાંબા કરે તેટલી લંબાઈ. द्र० न्यग्रोधशब्दः । बाहुत्राण-.-७६९-डायनु मात२. - वाहुल । * बाहुस्त्रायतेऽनेन बाहुत्राणम् । बाहुदन्तेय-धु-१७२-६. द्र० अच्युताग्रजशब्दः । * बहुदन्त्या अपत्य बाहुदन्तेयः । बाहुदा-स्त्री-१०८६-माहा नही. - आर्जुनी, सैतवाहिनी । * बाहुभिर्दीयते तीर्यते बाहुदा “क्वचित्”॥५।१।१७१॥ इति डः, बाहुदेन कार्तवीर्यार्जुनेनावतारितेत्यन्ये । बाहुभूषा-स्त्री-६६२-मामा, ४१. । केयूर, अङ्गद । (बाडुयुद्ध)--.-७९९-मुलपडे युद्ध र ते. _ नियुद्ध । बाहुल-पु-१५५-४॥ति भास. द्र० उजशब्दः । बाहुल-न.-७६९-हाथ नुमन्तर. । बाहुत्राण । * बाहुलाति बाहुलम् । (बाहुलेय)-५-२०८-४ति य, शरना पुत्र द्र० उमासुतशब्दः । बाहुसम्भव-पु-८६३-क्षत्रिय. - क्षत्र, क्षत्रिय, राजन्य, राजन् । * ब्रह्मणो बाहुभ्यां संभवति बाहुसम्भवः, यद् बाष्प-५--.-११०२-२भी. - उष्मन् । * बाधते बाष्पः पुक्लीबलिङ्गः “शादिबाधि"॥ (उणा-२९९) ॥ इति पः, षत्व च । बाहु-धु-स्त्री-५८९-भुज, साथ. । भुज, प्रवेष्ट, दोस , वाहा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy