SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ बाण अभिधान व्युत्पतिबाण---.-७७८-माण, तीर. * बाधनं बाधा "क्तेट:"-1५।३।१०६॥ द्र० अजिह्मगशब्दः । इत्यः घनि बाधोऽपि । ** बणत्यस्मिन् पुडा इति बाणः पुंक्लीबलिङ्गः । बान्धकिनेय-पु.५४८-यलियारिणीथीना पुत्र. व्यञ्जनाद् घन्। - बन्धुल, कोलटेर, असतीसुत, (कौलटेय)। (बाणजित)--२२१-४. * बन्धक्या अपत्यं बान्धकिनेयः "कल्याण्या-" ट्र. अच्युतशब्दः । 1६।१७। इत्येयण् । (बाणधि)-पु.-७८२-माएर २राभवानुं माथु. । बान्धव----५६१-२वान. द्र० उपासङ्गशब्दः । 0 स्व, ज्ञाति, स्वजन, बन्धु, सगोत्र । बाणपुर-न.-९७७-मायासुरनु नगर. * बन्धुरेव बान्धवः, प्रज्ञादित्वादण् । 0 देवीकोट, उमावन, कोटिवर्ष, शोणितपुर । बाभ्रवी-स्त्री २०५-(शे. ४९)-पावती. __द्र० अद्रिजाशब्दः । * बाणाऽसुरस्य पुर बाणापुरम् । बार्हस्पत्य-धु-८७२-नास्ति: (याis). बाणमुक्ति-धु-७८०-धनु मां थी पाए नु O नास्तिक, चार्वाक, लौकायतिक, लौकाछोते. यितिक शि. ७६] । 0 व्यवच्छेद । * बृहस्पतिना कृतं बाहस्पत्य शास्त्रम् , तत्र * बाणस्य धनुमन्त्राद मुष्टिना मोक्षणं बाण साधु हस्पत्यः, बृहस्पतेरयं शिष्य इति वा “अनिमुक्तिः । दमि-" ॥६।१।७५॥ इति व्यः । बाणासन-न.-७७६-५१७-धनुष्य न हो. बाल-५-३३८-मास. द्र० गुणशब्दः । द्र० अर्भशब्दः । * बाणाः अस्यन्तेऽनेन बाणासनम् । * बलति प्राणिति स्तन्येन बालः, ज्वलादिबादर-न.-६६९-४ासमां थी नेतु १२त्र. त्वाण्णः । । कार्पास, (फाल)। बाल-पु.-३५२-भूम, अज्ञानी. * बदरस्य विकारो वादरम् । द्र. अमेधसूशब्दः । * बाल इव बालः । बादर-धु-११३७--उपासनी छोड. द्र० कासशब्दः। बाल-५-१२१९-यांय ना हाथा. * बदति स्थैर्य भजते बादरः "जठर"-(उणा- * बलति बालः । ४०३) इत्यरे निपात्यते । बालक्रीडनक-न.-६८८-गेडी-मासोने भवान साधन. द्र० गिरिशब्दः । बादरायण-पु-८४७-व्यासपि. * बालाः क्रीडन्त्यनेन बालक्रीडनकं । द्र० कानीनशब्दः । * बादरस्यापत्यं बादरायणः नडादित्वादायनण। बालगर्भिणी-स्त्री-१२७०-प्रथमगलिणी यक्षी गाय. बांध--.-१३७१-(शि. १२५) दु:५. 0 पलिक्नी, [मलिनी शि. ११२] । द्र० असुखशब्दः । (बालगर्भिणी)-स्त्री-१२६६-मास्य वयमा गमबाधा-स्त्री-१३७१-६:५. વતી થયેલી ગાય. द्र० असुखशब्दः । द्र० गर्भिणीशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy