SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ प्रसव अभिधानव्युत्पत्तिप्रस्रव-पु-३९६-शे. १८६) योमानी , | प्रहस्त-पु-५९६-६ायना ने. ઓસામણ. 0 चपेट, प्रतल, तल, तालिका, ताल । द्र० आचामशब्दः । * प्रसृतो हस्तः प्रहस्तः । प्रस्रवण-पु-१०२९-भात्यवान पत. प्रहासिन्-'-३३१-विष. । माल्यवत् । द्र० केलिकिलशब्दः । * प्रस्रवति निर्झरैः प्रस्रवणः । * प्रहसतीत्येव शीलः प्रहासी । प्रस्रवण--.-१०९६-3), , नहानु हल प्रहि-पु-१०९१-५ो. स्थान. कूप, उदपान, अन्धु । 0 निझर, झर, सरि, उत्स, स्रव । * प्रहरति प्रहिः, 'नीवीप्रहृभ्यो डित्'-(उणा-- * प्रस्रवन्त्यनेन गिरयः प्रस्रवणम् । ६१६) । इति इः, पुलिङ्गः । प्रस्राव-५-६३३-भूत्र, पेशाम.' प्रहित-.-३९७-हाण. द्र० नृजलशब्दः । सूप, सूद । * प्रसूयते प्रस्रावः, 'प्रात् स्तुद्रुस्तोः'-५।३। * प्रकर्षण हितं प्रहितम् । ६७॥ इति घन । प्रहित-धु-७७९-नामे (गाय). प्रस्राव-पु-३९६-(श. ५) यो सानो भांड. निरस्त, (क्षिप्त)। ઓસામણ. * प्रहीयते स्म प्रहितः क्षिप्त इत्यर्थः । द्र० प्रत्रवशब्दः । प्रहित-1.-१४९२-भासे. प्रहत-५-३४५-शस्त्राहि तत्वानी सारी. 0 प्रस्थापित, प्रतिशिष्ट, प्रेषित । - व्युत्पन्न, क्षुण्ण, संस्कृत । * प्रहीयते स्म प्रहितम् । * प्रहण्यते स्म प्रहतः । प्रहेलिका-स्त्री-२५९-गुप्त भाव सूयबना२ २४ प्रहर-पु-१४५-पहार, अहोरात्री ८ मा भाग अव्य. याम । - प्रवल्हिका । * प्रहियतेऽस्मिन् कालसूचकं वाद्य प्रहरः, * प्रहलयति-अभिप्राय सूचयति प्रहेलिका । 'पुन्नाम्नि घः'-५।३।१३०॥ सा शाब्दी आर्थी च । शाब्दी यथा-'पयस्विनीनां प्रहरण-1.-७७३-शस्त्र, इथियार. धेनूनां, ब्राह्मणः प्राप्य विंशतिम् । ताभ्योऽष्टादश विक्रीय, - आयुध, हेति, शस्त्र, अस्त्र । गृहीत्वैकां गृहं गतः' ॥ आर्थी यथा-'जइ सासुआइ * प्रहरन्त्यनेन प्रहरणम् । भणिआ पियवासघर मि दीवयं देसु । ता कीस मुद्धडप्रहरण-.-७९६-यु, etd. मुही, हिअयमि निवेसये दिटूठीं ।' द्र० अन्तकशब्दः । * प्रहरन्तेऽत्र प्रहरणम् । प्रह-५-३८५-तर५२, मास४त. प्रहषुल-पु-११७-भुध अ६. द्र० आसक्तशब्दः । द्र० शब्दः । * प्रह्वयते-कार्य स्पध ते प्रहः, 'उपसर्गादातो * प्रहृष्यतीति प्रहलः, 'हृषिवृति'-(उगा-४८५)। डोऽश्यः'-।।११५६॥ इति डः ।। प्रह्लाद-पु-६९९-७ मा प्रति वासव. इत्यादिना उलः । * प्रह्लादते प्रहलादः । २. प्रहसन--.-२८४-नाटय प्रबनो मे . * एकस्य बहूनां वा चरित प्रहस्यते यत्र तत् प्रांशु---.-१४२९-यु. प्रहसनम्। द्र० उच्चशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy