SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ४८५ प्रस्मृत प्रसूतिज-न.-१३७१-दु:५, पी31. ट्र० अतिशब्दः । * प्रसूतेर्जात प्रसूतिजम् । प्रसून-११२४-३१, पुष्प. द्र० कुसुमशब्दः । * प्रसूयते स्म प्रसूनम् , 'स्यत्यादि'--1४२ ७०॥ इति तस्य नत्वम् । प्रसत-५-५९८-असली, पसली. 0 प्रसूति । * प्रस्त्रियते स्म प्रसृतः । (प्रसृत)--८८६- मासी, पसली. प्रसृता-स्त्री-६१४-ध. O जङ्घा, नलकिनी। * प्रसरति स्म प्रसृता । प्रसूति-स्त्री-५९८-अ Aveी, पसी. 0 प्रसृत । * प्रस्रियते प्रसृतिः, 'स्त्रियां क्तिः'-५।३। प्रस्तार--११११- पासवाणुस. 0 तृणाटवी, झष । * प्रस्तीर्यते प्रस्तारः । प्रस्ताव-पु-२५४-५७२९१. 1 प्रकरण । * प्रस्तूयते प्रस्तावः, 'प्रात् स्नुद्रुस्तोः'-1५।३ १६७।। इति पञ् । प्रस्ताव-धु-१५०९-समय, अवस२, प्रसा. द्र० अन्तरशब्दः । ___* प्रसङ्गेन स्तूयते प्रस्तावः, 'प्रात् स्तुद्रुस्तोः'1५।३।६७॥ इति पञ् । प्रस्तावौचित्य- न.-६७-देशाने अविरोधी પ્રભુની વાણીને ૧૫ મે ગુણ. 0 प्रस्तावौचित्यं - देशकालाव्यतीतत्वम् । प्रस्थ-पु.-८८६-यारे 33 प्रभा. * चतुर्भिः कुडवैः प्रतिष्ठते प्रस्थः पुतलीबलिङ्गः । प्रस्थ-न.-१०३५-पत्थर . स्नु, सानु । * प्रतिष्ठन्तेऽस्मिन् समभूभागत्वात् प्रस्थम् । प्रस्थान-न.-७८९-अयाए यात्रागमन. द्र० अभिनिर्याणशब्दः । * प्रस्थीयते स्थानात् चल्यते प्रस्थानम् । प्रस्थापित--.-१४९२-भाइसेतु [1 प्रतिशिष्ट, प्रहित, प्रेषित । * प्रस्थाप्यते स्म प्रस्थापितम् । प्रस्फोटन-न.-१०१७-छ।istढी नाव ते ० पवन । * प्रस्फोट्यते-असारं बहिष्क्रियते प्रस्फोटनं, निर्बुसीकरणम् । प्रस्फोट-घुन.-१०१८-सूप 0 शूर्प (सूप)। * प्रस्फोटयतेऽनेन प्रस्फोटनम्, पुंक्लीबलिङ्गः, धान्यादिनिष्पवनभाण्डमित्यर्थः । प्रस्मृत-न.-१४९५-(शि. १३५) पीसरी गये. 0 विस्मृत, अन्तर्गत । प्रसेवक-धु-२९१-चालानी नायेनो नाl, ४पात्र. 0 ककुभ । * प्रसीव्यते प्रसेवः, स्वार्थ के प्रसेवकः । प्रसेवक-धु-९१२-थेसी, यजी. - स्यूत । * प्रसीव्यते प्रसेवः, के प्रसेवकः, वस्त्राद्यावपनम् । प्रस्कन्न-धु-८०६-पतित, ५डेसो. पतित । * प्रस्कन्दते स्म प्रस्कन्नः । प्रस्तर-पु-१०३५-पत्य२. द्र० अश्मनशब्दः । * प्रस्तीर्यते प्रस्तरः । प्रस्तर-पु-६८२-(शि.-५६) ५i1 वि. नी शय्या . 0 संस्तर, स्रस्तर। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy