SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ प्रधान * प्रधीयते एषु इति प्रधानानि, अमात्यपुरोहितसेनापत्यादयः । आविष्टलिङ्गोऽयम् । प्रधान- न.- १४३८- प्रधान, मुख्य. द्र० अग्रशब्दः । * प्रधत्ते प्रधानम्, रम्यादित्वादनद्, आविष्टलिङ्गक्लीवेऽयम् । प्रधानधातु- ५-६३० - शुरू, पीय द्र० आनन्दप्रभवशब्दः । * प्रधान चासौ धातुश्च प्रधानधातुः । प्रधि-पुं-स्त्री- ७५५ - शव पेडने गोइते! लाग. धारा, नेमि । * प्रान्ते प्रधीयते प्रधिः पुंस्त्रीलिङ्गः । प्रपञ्च - ५ - १४३२ - विस्तार. आभोग विस्तार, व्यास । * प्रपञ्चनं प्रपञ्चः । प्रपद- . - ६१७ - पगोग लाग 0 पादाय | * प्रारम्भोऽत्र पदस्य प्रपदम् । प्रपा - स्त्री - १००१-५२०५. ४७८ पानीयशाला ( पानीयशाल) | * प्रपिवन्त्यस्यां प्रपा, स्थादित्वात् कः । प्रपात - ५ - ८०० बाड, छपटथी हम छायो भारवे ते. अभ्यवस्कन्द, घाटि (घाटी) अभ्यासादन' | [ अवस्कन्द शि. ७०] । * प्रपतनं प्रातः, छलादाक्रमणमित्यर्थः । प्रपात-पु-१०३२-५वतनुं यु स्थान, पर्वत ઉપરથી પડવાનું સ્થાન. 0 अतट, भृगु । * प्रपतन्ति अस्मात् प्रपातः, 'व्यञ्जनाद् घञ्' |५|३|१३२ ॥ प्रपात--१०७७-४ांठो, डिनाश. कूल, कच्छ, अरोधस्, तट, तीर, प्रतीर । Jain Education International अभिधानव्युत्पत्ति * प्रपतन्ति अस्मिन् प्रपातः । प्रपातिन् - - १०२७- (शे.- १५८) पवति. द्र० अचलशब्दः । प्रपितामह - - - ५५७ - पिताभना पिता. * पितामहस्य पिता, प्रपितामहः । 'प्रपुनड'-५ - ११५८-दुवाडियो. द्र० एडगजशब्दः । 'प्रपुनाड' - ५ - ११५८-दुवाडियो. द्र० एडगजशब्दः । प्रपुनाल ' - - ११५८-दुवाडियो. प्रवृद्धः पितामहात् द्र० एडगजशब्दः । प्रपुन्नाट - पुं- ११५८-वाडीमो औषधि. द्र० एडगजशब्दः । * प्रपुणति प्रपुनाति वा प्रपुन्नाटः, 'कपाट'(उणा - १४९ ) ॥ इति आटे निपात्यते । 'प्रपुन्नाड' - ५ - ११५८-दुवाडियो. द्र० एडगजशब्दः । 'प्रपुन्नाल' - ५ - : १५८ - वाडियो. द्र० एडगजशब्दः । प्रपौत्र - ५ - ५४४ - पौत्रने पुत्र. 0 प्रतिनप्तृ । * प्रजातः पौत्रात् प्रपौत्रः - पौत्रापत्यम्, आदिपुरुषाच्चतुर्थः । प्रफुल्ल - 1. - ११२८ - जासेलु (स). द्र० उच्छ्रवसितशब्दः । * प्रफुल्लति प्रफुल्लम् । प्रबुद्ध - ५ - ३४१ - विद्वान, पंडित. द्र० अभिरुपशब्दः । * प्रबुध्यते प्रबुद्धः । प्रबुद्ध - नं.-११२७-मासेलु (पुण्य). द्र० उच्छ्रवसितशब्दः । * प्रबुध्यते प्रबुद्धम् । प्रबोध - ५ - ३१९-गते. विनिद्रत्व । For Private & Personal Use Only દાદરનાશક www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy