SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः प्रधान * प्रत्यग्रमुत्पन्ना मतिरस्य प्रत्युत्पन्नमतिः । प्रदीप-पु-६८६-दीव.. प्रत्युषस-1.-१३९-प्रभात . द्र० कज्जलध्वजशब्दः । द्र० अहमुखशब्दः । * दीप्यते दीपः, प्रः स्वार्थे, मेरुः सुमेरुवत् * प्रत्योषति अकरैः प्रत्युषः, 'मिथिरञ्ज्युषि'- प्रदीपः। (उणा- ९७१)। इत्यस् । प्रदीपन-पु-११९६-त्यावर वि५. प्रत्यूप-पु.--.-१३९-अभाना. द्र० अङ्कोलसारशब्दः । द्र० अहमुखशब्दः । * प्रदीपयति प्रदीपनः । * प्रत्यूषति-निशां रुजति प्रत्यूषम् , पुक्लीबलिङ्गः।। प्रदेशन-न.-३८६-हान, त्याग. प्रत्यूषाण्ड-.-९८-(शे. १०) सू. द्र० अंहतिशब्दः । द्र० अंशुशब्दः । * प्रदिश्यते प्रदेशनम् , प्रादेशनमपि । प्रत्यूह--पु-१५०९-अन्तराय, विन. प्रदेशिनी-सी-५९२-४ पासेनी मांगनी, 0 विध्न, अन्तराय, व्यवाय । तना. * प्रतीपमूहन प्रत्यूहः । L] तनी । प्रथन----11७२-भग. * प्रदिशति प्रदेशनी । 1 मुद्ग, लोभ्य, बलाट, हरित, हरि । प्रदोष-पु-१४४-रात्रिने प्रथम भाग * प्रथते प्रथनः । यामिनीमुख, [दिनात्यय शे. २०] * प्रारब्धा दोषा अस्मिन् इति प्रदोषः । प्रथम-1.-१४५९-प्रथम, पांड. प्रधुम्न-५-२२८- भव. द्र० अग्रशब्दः। * प्रथते प्रथमम् , (उणा-३४७)। द्र० अङ्गजशब्दः । इति मः । __ * प्रकृष्ट द्युम्न बलमस्य प्रद्युम्नः । प्रथित-धु-१४९३-विण्यात, प्रसि. प्रद्योतन-पु-९५-सूर्य Bख्यात, प्रतीत, प्रज्ञात, वित्त, विश्रुत । द्र० अंशुशब्दः । * प्रद्योतते प्रद्योतनः । * प्रथ्यते प्रथितः । प्रद्राव-धु-८०३-पायन, नासा न, प्रदक्षिण-५-६२-५ माया प्रक्षिा अरेते द्र० अपक्रमशब्दः । તીર્થકરને ૨૯મો અતિશય. __ * प्रद्रवण प्रदावः, 'प्रान्स्नु द्रुस्तो'-५।३।६७। ____ * शकुनाः (पक्षिणः) प्रदक्षिणगतयः स्युरिति इति पनि प्रद्रावः नशनमपि । चतुदशः । प्रधन-1.-७९७- युद्ध, 0. प्रदर-धु-७७८-मा. द्र० अनीकशन्दः । द्र. अजिह्मगशब्दः। ___ * प्रधनति-हन्ति प्रधनम् , धनिमरणार्थोऽत्र * प्रदीयतेऽनेन प्रदरः । निधनवत् । प्रदिश-स्त्री-१६७- दिशाना 'भूया, विदिशा. प्रधान-1.-७२०-भुण्य प्रधान सेनापति, 0 विदिशु , अपदिश ।। પુરોહિત વગેરે. * प्रकृष्टा दिक् प्रदिक । महामात्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy