SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ प्रतिबन्ध ४७४ अभिधानव्युत्पत्तिप्रतिबन्ध-धु-१४९८ २।४ए, 2414. 0 आयुक्त, अपिनद्ध, पिनद । ० प्रतिष्टम्भ । * प्रतिमुच्यते स्म प्रतिमुक्तः। * प्रतिबन्धन प्रतिबन्धः । प्रतियत्न-.-६५३-(शे. १३४) स्यना, य, प्रतिबिम्ब--.-१४६४-प्रतिमि, प्रतिभा પુષ્પહારની રચના. ट्र० अर्चाशब्दः। ___ द्र० गुम्फशब्दः। * प्रतिबिम्ब्यते प्रतिविम्बम् , बिम्बेन सदृश , प्रतियातना-स्त्री-१४६३-प्रतिमि, प्रतिमा. वा । द्र. अशिब्दः । प्रतिभय-त्रि.-३०२-भयान * प्रतियात्यते-उपस्क्रियते प्रतियातना । द्र० घोरशब्दः । प्रतिरूप-न.-१४६३-प्रतिमि, प्रतिमा. * प्रतिगत भयेनेति प्रतिभयम् । ट्र० अर्चाशब्दः । प्रतिभा-स्त्री-३०९-भति, मुद्धि. * रूपेण सदृश प्रतिरूपम् , प्रतिरूप्यते वा । द्र० उपलब्धिशब्दः । प्रतिरोधक-धु-३८१-यो२. * प्रतिभानं प्रतिभा । द्र० एकागारिकशब्दः । प्रतिभान्वित-पु.-३४३-श्रोत, प्रतिमाशी. * प्रतिरुणद्धि प्रतिरोधकः । 0 प्रौढ, प्रगल्भ । प्रतिलम्भ-५-१५२०-प्राप्ति, साम, पुन: प्राप्ति. * प्रतिभा नवनवोल्लेखशालिनी प्रज्ञा, तया । 0 लम्भन । अन्वितः प्रतिभान्वितः । * प्रतिलम्भन प्रतिलम्भः । प्रतिभू-पु.-८८२-प्रतिनिधि, जमीन. प्रतिष्टम्भ-धु-१४९८-२४, मटअप. लग्नक । - प्रतिबन्ध । * प्रतिनिधिः प्रतीतो वा भवति प्रतिभूः । * प्रतिष्टम्भनं प्रतिष्टम्भो रोधः, 'अङप्रतिस्तप्रतिम-धु-१४६२-तुल्य, समु. ब्धनिस्तब्धे' स्तम्भ:'-२।३।४१॥ इति षत्वम् । द्र० उपमाशब्दः । प्रतिष्ठ-.-३६-श्री सुपाश्वनाथ स. ना पिता * प्रतिमाति प्रतिमः । * प्रतिष्ठते धर्मकाये प्रतिष्ठः । प्रतिमा-स्त्री-१४६३ प्रतिमा, ५७यो प्रतिसर-त्रि.-६६३-12 मधवानुधरे, पांयी, द्र० अर्चाशब्दः । वस्य वि. * प्रतिमीयतेऽनया प्रतिमा । द्र० आवापशब्दः । प्रतिमान-1.-१२२७–ो हत वयेनो साग. * प्रतिसरति प्रतिसरः त्रिलिङ्गः । * प्रतिमीयते प्रतिक्षिप्यतेऽनेन प्रतिमान, वाहि प्रतिसग'-'-२५२-प्रतिस'. (पुरानु त्थस्याधोभागो दन्तमध्यमित्यर्थः, 'मिग्मीगोऽग्वलचलि'- | सक्षप). ।४।२१८॥ इत्यात्वम् । सग, प्रतिसग वश, मन्वन्तर, वशानुवंश, प्रतिमान-न.१४६३-प्रतिमि, प्रतिभा. चरित । द्र० अर्चाशब्दः । * प्रतीपः सर्गः प्रतिसगः संहारः । * प्रतिमीयतेऽनेन प्रतिमानम् । प्रतिसीरा-स्त्री-६८०-५हो, नात. प्रतिमुक्त-पु-७६५-3'यु: धा२९५ ४३सा. द्र. अपटीशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy