SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ४७३ प्रतिबद्ध * प्रतिरूपः श्रूयते प्रतिश्रुत् , 'क्रुत्सम्पदादि'- / परिदानमित्येके । 1५।३।११४॥ इति क्विा । प्रतिध्वनि-धु-१४१०-५७।. प्रतिघातन-न.-३७०-हिंसा. 0 प्रतिश्रुत् । द्र० अपासनशब्दः । * प्रतिरूपो ध्वनिः प्रतिध्वनिः प्रतिशब्दः। * हन्तेः स्वार्थणिजन्तस्य पतिघातनम् । प्रतिनप्तृ-५-५४४-पौत्रनो पुत्र. प्रतिचर-पु-३६१-(शि.-२४)-या४२. - प्रपौत्र । द्र० किङ्करशब्दः । _* प्रतिजातो नप्तृतः प्रतिनप्ता । प्रतिच्छन्द-धु-१४६४-प्रति , प्रतिभा. प्रतिनादविधायिता-स्त्री-६५-५॥ ५४ तेवी द्र० अर्चाशब्दः । પ્રભુની વાણીને પાંચમો ગુણ. ___ * प्रतिछन्द्यते प्रतिच्छन्दः, प्रतिरूपं छन्द ____ * प्रतिनादविधायिता प्रतिरवोपेतत्वम् । इति वा । प्रतिनिधि-पु-१४६३-प्रतिमि, प्रतिमा प्रतिच्छाया-स्त्री-१४६४-प्रतिमिम, प्रतिभा. द्र० अर्चाशब्दः । द्र० अर्चाशब्दः । * प्रतिनिधीयते प्रतिनिधिः मुख्यसदृशोऽर्थः । * प्रतिरूपा छाया प्रतिच्छाया । प्रतिपक्ष-पु-७२८-शत्रु. प्रतिजङघा-स्त्री-६१५-धानी अभाग द्र० अभिमातिशब्दः । - अग्रजङ्घा । * प्रतिकूल: पक्षः प्रतिपक्षः । * जया प्रतिगता प्रतिजङ्घा । | प्रतिपद्-स्त्री-१४७-५४ो. प्रतिजागर-धु-१५१८-सवधान, हेम२५. - पक्षति । तपास. * प्रतिपद्यते पक्षस्याऽऽद्यतया प्रतिपत् । 0 अवेक्षा, 'अवधान' । प्रतिपद-स्त्री-३०९-मति, मुधि. * प्रतिजागरण प्रतिजागरः । ट्र० उपलब्धिशब्दः । प्रतिज्ञा-२७८-सी१२, २ ४१२. * प्रतिपत्तिः प्रतिपत् , सर्वे गत्यर्थाः ज्ञानार्था द्र० अङ्गीकारशब्दः । धातवः । * प्रतिज्ञान प्रतिज्ञा। प्रतिपन्न-.-१४९६-गणे. प्रतिज्ञात-d.-१४८८-२वारेसु. द्र० अवगतशब्दः । द्र० अङ्गीकृतशब्दः । * प्रतिपद्यते प्रतिपन्नम् , अस्मिन् ज्ञानार्थत्वात् * प्रतिज्ञायते स्म प्रतिज्ञातम् । वर्तमाने क्तः । प्रतितालो-स्त्री-१००६-ताणु उधावानु यत्र । प्रतिपादन--.-३८६-हान, त्याग. सुयी. द्र० अंहतिशब्दः । Oताली । * प्रतिपाद्यते प्रतिपादनम् । * प्रतिताडयतेऽनया प्रतितालो। | प्रतिबद्ध-धु-४३९-निराश, नाउभे येलो. प्रतिदान-1-८७०-थाप पाछी मावी ते. 0 मनोहत, प्रतिहत, हत । Dन्यासापण, परिदान शि. ७७] । * प्रतेर्बन्धिः प्रवृत्तनिवारणार्थः, प्रतिबध्यते * न्यासस्य निक्षिप्त्रे प्रतीपदान प्रतिदानम् , | स्म प्रतिबद्धः । अ.६० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy