SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ पिङ्गकपिशा ४४२ अभिधामव्युत्पत्तिपिङ्गकपिशा-स्त्री-१२०८-धीमेस. पिचण्डिका-स्त्री-६१५ पा 1. - घृतेली 0 पिण्डका। * पिङ्ग-हीबेरं तद्वत् कपिशा पिङ्गकपिशा । * पिचण्डप्रतिकृतिः पिचण्डिका । पिङ्गचक्षुष-धु-१३५३-४२यो. पिचव्य-धु-४५०-भाटा पेटवाला. द्र० कर्कटशब्दः । द्र० उदरिन्शब्दः । * पिङ्ग चक्षुषी अस्य पिङ्गचक्षुः । * पिचुभ्यो हितः पिचव्यः । पिङ्गजट-पु.--१९९-२४२. पिचिण्डिल-पु-११३७-४पासनी . द्र० अट्टहासिन्शब्दः । द्र० कार्पासशब्दः । * पिङ्गा जटा यस्य स पिङ्गजटः । * पिचिण्डोऽस्त्यस्य पिचिण्डिल: तुत्दादित्वापिङ्गल-धु-११९९ मे मारनु स्थावर विष. | दिलः । द्र० अङ्कोलसारशब्दः । पिचु-पु-११३९-४पास, पासीमा विनानी ३. * बहिरन्तश्व पिङ्गलत्वात् पिङ्गलः । पुक्लीबलिङ्गः तूलक । इति वाचस्पतिः । * पच्यते पिचुः, निरस्थीकृतकर्यासः, पुलिङ्गः, पिङ्गल धु-१३०२-नाणियो. 'परिच्चातः' (उणा-७३५) । इत्युः । 10 नकुल, सहन् , बभ्रु । पिचुमन्द-पु-११३७-सी मो. * पिङ्गलो वर्णेन । द्र० अरिष्टशब्दः । पिङ्गल पु-१३९६-सासमिश्रितपाना . * पिचु मन्दयति पिचुमन्दः, अरोगकृत्त्वादपि द्र० कडारशब्दः। चमन्त्येनमिति वा 'कुमुद'-(उणा-२४४) ।। * पिङ्गः पिङ्गत्वमस्ति अस्य पिङ्गलः । इति निपात्यते । सिध्मादित्वाल्लः । 'पिचुमर्द'-पु-११३९-सी मो. द्र. अरिष्टशब्दः । पिङ्गल-पु-१०३ भा४२ वि. सूयना सेव: देव. पिचुल-धु-११३९-Cिrore वृक्ष. पिङ्गल-धु-१९३-सोत्तर नव निवि पै। झाबुक, 'झावुक' ।। ત્રીજે નિધિ. * पिचु-तूलं लाति पिचुलः । द्र. नैसर्पशब्दः । पिच्चट-न-१०४२-४१७, सी. (पिङ्गलज)-५-१०३-भा४२ वि. सूर्यना सेव द्र० आलीनशब्दः। * पिच्यते कुट्यते पिच्चटम् , 'कपट-' पिङ्गेक्षण-पु-१७७-२४२. (उणा--१४४) ।। इत्यटे निपात्यते । द्र० अहहासिन्शब्दः । पिच्छ-न.-१३१७-५iम. * पिङ्गमीक्षम यस्य स पिङ्गक्षणः । द्र० गरुत्शब्दः । पिचण्ड-धु-६०४ पेट. * पिच्यते पिच्छम् , 'पीयूडो ह्रस्वश्च' (उणा १२५) ॥ इति छन् । पिञ्छमपि । द्र० उदरशब्दः । * पचत्यन्नमपि, चमत्याहारमिति वा पिचण्डः, पिञ्ज-धु-३७२-हिंसा. 'पिचण्डैरण्ड'-(उणा-१७६) ।। इत्यण्डे निपात्यते । । द्र० अपासनशब्दः । देव. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy