SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ সজিন্ধী ४४१ पाली-स्त्री-१०१३-भूया. । पाशुपाल्य-न.-८८८-पशु पासननी व्यवसाय. द्र० अणिशब्दः । - जीववृत्ति । ___ * पलति पालिः. 'कृशकुटी-(उणा--६१९)॥ * पशुपालस्य भावः कर्म वा पाशुपाल्यम् , राजाइति णिदिः, ङ्यां पालि । दित्वाद् ट्यण् । पाली-बी-९६५-सेतु, ५८. पाश्चात्य--.-१४५९-छेतु, पा७४ द्र० आलिशब्दः । ट्र० अन्तशब्दः। पावक-५-१०९८-मनि. * पश्चाद् भवं पाश्चात्यम् । 'दक्षिणापश्चात्-' द्र० अग्निशब्दः । ।६।३।१३॥ इति स्यण् । * पुनाति पावकः । पाश्या-स्त्री-१४५१-गलानो समूह. पावन-पु.-१४३५-५वित्र. ___* पाशानां समूहः पाश्या । - पवित्र, पूत, पुण्य, मेध्य । पाषाण-५-१४३५-पत्थ२. * पावयति पावनम् । द्र० अश्मनशब्दः । पावन-पु-१०७०-(श.-१६५)-पाए. * पषति बाभते पादौ पाषाणः, 'पपो णित्'द्र० अपशब्दः । (उणा-१९२) ॥ इत्याणः ।। पाश-पु.-७३१-पाशा, माहि मधभाटेनी is. पाषाणदारक-पु-९१९-पत्थर तोउना२. 0बन्धनग्रन्थि । 0 टङ्क । * पश्यते-बध्यतेऽनेन पाशः, पात्यनेन वा, * पाषाणं दारयति पाषाणदारकः । 'पादावमि'-(उणा-५२७) ॥ इति शः। पिक-५-१३२१-डायर पाशक-पु-४८६-गार २भवाना पासा, मा द्र० कलकण्ठशब्दः । લગાડેલ રકમ * पिबति चूतर संपिकः, 'पापुलि'-(उणा-४१)। 0 प्रासक, अक्ष, देवन ।। इति किदिकः, अपिकायति वा, पृषोदरादित्वात् । * पाश्यते-बध्यतेऽनेन पाशकः, 'नाम्नि पुसिच' पिकबान्धव-पु-१५६-(श० २५) वसन्त ऋतु, ।५।३।१२१॥ इति णकः । રત્ર કૌશાખ માસ. पाशपाणि-घु-१८८-१२ देवता, देवता. 1 वसन्त, इण्य, सुरभि, पुष्पकाल, बलाङ्गक । द्र० अर्णवमन्दिरशब्दः । पुण्यसाधारण शे. २४] । पाशयन्त्र--.-९३२-(शि.८२) पशु पक्षी कोरेने पिक्क-धु-१२२०-(शि. १०७)-२० पपना પકડવાનો ફાંસો. थी. 0 उन्माथ, कूटयन्त्र । .1 विक्क । पाशिन्-धु-१८८-१२९५ हेवता. द्र० अर्णवमन्दिरशब्दः । पिङग--13८७-सासमिश्रित पान व * पाशोऽस्याऽस्तीति पाशी, यौगिकत्वात् पाशपा. द्र० कडारशब्दः । णिरित्यादयः । * पिबति वर्णान् पिङ्गः, 'स्फूलिकलिं'-(उणापाशुपाल्य--.-८६४-५१ ६ सावि १०२) ॥ इतीङ्गक् । यसाची. पिङग-५-१२८३-(२. १८३)-पाडी. ___ * पशुपालस्य भाव कर्म घा पाशुपास्यम् । द्र० कासरशन्दः । भ. ५६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy