SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ अभिधानव्युत्पत्तिपारिजात-धु-१७९-८न्द्रनु वृक्ष, (४४५वृक्ष) द्र० कल्पशब्दः । * पारिणः पारवतोऽब्धेर्जातः पारिजातः । 'पारिजातक'-५-११४१-४६५३६. 0 मन्दार, पारिभद्रक । पारितथ्या-स्त्री-६५५-माथे से था ५२ २।५વાનું ઘરેણું. वालपाश्या, (पायतिथ्या) । [पर्यवतथ्या पारसीक पारसीक-धु-१२३५-पारस-४२रान देशना बोडो. * पारसीकदेशेषु भवाः (अश्वाः) पारसीकोः । पारस्त्रैणेय-धु-५४७-५२स्त्रीनो पुत्र. * परस्त्रिया अपत्यं पारस्त्रैणेय, : 'कल्याणादे:।६।१।०७॥ इत्येयण । पारापत-धु-१३३९-४भूत२. 0 कलरव, कपोत, रक्तलोचन । [पारावत शि.. १२१] । ___* पारमापतति पारापतः, जपादित्वाद् वत्वे पारावतोऽपि । पारायण-न.-८३९-थनी माहिथी सन्त સુધી આવૃત્તિ કરવી તે. - साकल्यवचन । * पारमयतेऽनेन पारायणम् । पारावत-पु-१३३९-(शि. १२१) भूत२. पारात, कलरव, कपोत, रक्तलोचन । पारावार--१०७३-समुद्र. द्र० अकूपारशब्दः । * पारमापिपति पारापारः, जपादित्वाद वत्वे पारावारः, पारमिव अवारमर्वाक कुलमस्य वा, पारमावृणोतीति वा । पाराशरिन्-धु-८१०-सन्यास साथम. द्र० कम्मन्दिनूशब्दः । * पाराशर्येण प्रोक्त भिक्षसूत्र वेत्त्यधीते वा पाराशरी, 'शिलालिपाराशन्निटभिक्षसूत्रे'-1६।३। १८९॥ इति णिन् । पाराशय-धु-८४७-व्यासपि. द्र० कानीनशब्दः । * पाराशरस्यापत्यं पाराशय :, गर्गादित्वाद् यञ् । पारिकर्मिक-पु.-७२६-(शे. १४२) क्षुद्र ५४२योन। अधि . पारिकाङिझन्-५-८१०-संन्यास आश्रम. द्र० कम्मन्दिन्शब्दः । * परि काङ्क्षति पारिकाङ्क्षी, बाहुलकाद् दीर्घः । * परितस्तथाभवा पारितथ्या 'परिमुखादेख्ययीभावात्'-६।३।१३६॥ इति त्र्यः, पायतिथ्या वा । पारिन्द्र-पु-१-८४ - सिंह. ट्र० इभारिशब्दः । * पारिषु-शक्तेषु इन्द्रः, पारिन्द्रः पृषोदरादित्वातू पारीन्द्रोऽपि । पारिपन्थिक-पु.-३८१-न्यो२. द्र० एकागारिकशब्दः । ** परिपन्थ तिष्ठति हन्ति वा पारिपन्थिकः, 'पथिपन्थात् तिष्ठति च' ६।४।३२॥ इति इकण् । पारिपार्श्विक-धु-३३०-५४ २ ना२. पार्श्वस्थ । * परिपार्श्व वर्तते पारिपाश्चिकः । पारिप्लव-न.-१४५५-यस, अस्थिर, अनित्य. द्र० अस्थिरशब्दः । ___* परिप्लवमेव पारिप्लवं प्रज्ञादित्वादण् । (पारिभद्र)-न.--१२००-२५यमीन, वनस्पति. पारिभद्रक-पु-११४१-४६५वृक्ष, भीही सीम. । मन्दार, 'पारिजातक' । * पारि प्राप्तपारं भद्रमस्य पारिभद्रः । पारिमित-५-४७५-(श०..१०७) सत्१२५ અલંકાર પહેરાવી કન્યાદાન કરનાર. 1 कूकुद कूिपद शे.-१०७] । पारियात्रक-धु-१०३१-वायर ५'त. - सुदारु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy