SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ४३७ पारश्वधिक पामा--स्त्री-४६४-- २०. । पारगत-पु-२४-मन, नि. 1 पामन् , खस, कच्छू , विचर्चिका । द्र० अधीश्वरशब्दः । * पिबत्यङ्गपामा, स्त्रीलिङ्गः, 'मन्' (उणा-९११) * संसारस्य प्रयोजनजातस्य वा पारपर्यन्त इति मनि, 'ताभ्यां'-२।४।१५।। इति वा डापि गतः पारगतः । नन्त आकारान्तश्च । पारत-धुन-१०५०-पारे।. पामारि-पु-१०५७-५४. पारद, सूत, हरबीज, रस, चल, [चपलद्र० गन्धकशब्दः । शि. ९१) । * पामाया अरिः पामारिः । * पारं तनोति पारतः, 'क्वचित्'-।५।१।१७१॥ (पायतिथ्या)-स्त्री-६५५-माथे से था ७५२२१५वानु | इति डः । अर्थप्राधान्यात् पुंक्लीबलिङ्गः । धरे पारद-पु.न.-१०५०-५।२।. 10 वालपाश्या, पारितथ्या, पर्यवतथ्या द्र० पारतशब्दः । शि. ५३] । * पार ददाति पारदः, अर्थप्राधान्यात् पुक्लीबपायस-धुन.-४०६-हू५५, मीर. लिङ्गः । । परमान्न, क्षैरेयी । पारम्पर्य-.-८०-संमहाय. * पयसि संस्कृत पायसं पुंक्लीबलिङ्गः, 'संस्कृते । आम्नाय, संप्रदाय, गुरुक्रम । भक्ष्ये' ।६।२।१४०।। इत्यण् । * परम्पराया गुरुशिष्यप्रशिष्यादिसन्तानरूपायाः पायस-पु-६४८-भूगणना धू५. भावः पारम्पर्यम् । - वृक्षधूप, श्रीवास, सरलद्रव, [श्रीवष्ट, पारशव-धु-८९६-निषाद, शाम। पुरु५ सनेश दध्याह्वय, क्षीराहूवय, घृताहूवय शे. १३४] । સ્ત્રીથી ઉત્પન્ન થયેલ. * पयसो दुमक्षीरस्याय पायसः, पयसो विकारः सुतिरित्यन्वये पयोद्रोर्य :'-६।२।३५॥ इति यः - निषाद । प्राप्नोति । * ब्राह्मणात् शूद्रायां जातः, परपुरुषाद भिन्न वर्णा स्त्री पस्त्री तस्या अपत्यं पारशवः, 'परस्त्रियाः पायिन्-'-७ (प.)-मोन्य वायया बातो श०६. परशुश्चाऽसोवण्र्ये' ।६।१।४०॥ इति अनि साधुः । द्र० अन्धसशब्दः । पारशव-न-१०३७-सोद. * यथा-अमृतपायी देवः । पायु-५-६१२-गुहा. द्र० अयसशब्दः । द्र० अधोमर्मन्शब्दः । * परशवे इदं परशव्यम्, तस्य विकारः पारश* पिबत्यनेन तैलादि पायुः, पुंलिङ्गः, 'कृवापा'- | वम् , पुक्लीबलिङ्गः, 'परशव्याद् यलुक् च' ।६।२।४०॥ इति (उणा-१) इत्युण, पाति मलोत्सगे णेति वा । अणू । पाय्य-न.-८८3-पाच्य साहित्र प्रारना भान- । पारश्वध-.-७७०-जुखाडीवाली. भा५ छे. 0 पारश्वधिक, परश्वधायुध । ___* मीयतेऽनेन पाय्यं मानम् , 'धाय्यापाय्य' * परश्वधः प्रहरणमस्य पारश्वधिकः पारश्वधः ।५।१।२४।। इति ध्यणि निपात्यते । 'परश्वधाद् वाऽण'-१६।४।६३।। इत्यण, पार--न.-१०७९-साभेन डिनारी. पक्षे इकण् । * समुद्रस्य तत्तट परत्र स्थित पार्यते समा. पारश्वधिक-धु-७७०-दुखाडीवाले. प्यतेऽत्रेति पार पुक्लीबलिङ्गः । 0 पारश्वध, परश्वधायुध । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy