SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ परिवापण * स्वरान् परिफुस्ट वदति एवंशीला परिवादिनी । सप्तभिस्तन्त्रीभिः परिवादिनी । परिवापण - न . - ९२३ - लभत. द्र० क्षौरशब्दः । * परिवाप्यते परिवापणम् । परिवार - ५ - ७१५- नो४२, ४२ महि द्र० उपकरणशब्दः । परिवार्यतेऽनेन परिवारयति वा परिवारः । (परिवार) - ५ - ७८३ - भ्यान. ० कोशशब्दः । * परित्रियतेऽनेन परिवारः । परिवारक- ५ - ४०१ - (शे. ८८) सोमानी बाणी. द्र० अक्षतशब्दः । परिवाह - ५ - १०८८-वधी गयेला पाणीने नी वानो भार्ग. D परवाह, जोच्छूवास । * जल प्रवृद्ध परिवहति यैर्निर्गममार्गे स्ते परिवाहाः । परिवित्ति-५ -५२६-नानी लाएं, पर छतां કુવારા મોટા ભાઇ. * परिवेतुः ज्येष्ठोऽग्रजः । परिवज्यं यं विन्दति स परिवित्तिः । परिविद्ध-५ - १९०- ( शे. ४१) भेरव. द्र० इच्छावसुशब्दः । परिवृढ - ५ - ३५८ - खामी, नाय. द्र० अधिपशब्दः । * परिवहति परिवृहति वा परिवृढः। 'क्षुब्ध विरिब्ध'|४|४|७० || इति साधुः । परिवेट -५ -५२६ - भोटो लाग्न परेओ होय ત્યારે પરણેલા નાના ભાઈ. * ज्येष्ठे भ्रातरि अकृतविवाहे कनिष्ठो विवाहाद्धेतोः परिवर्ज्य विन्दति परिवेत्ता यत्स्मृतिः - 'येऽजेषु अकलत्रेषु कुर्वते दारसङ्ग्रहम् । परिवेदिनी - स्त्री - ५२६ - भोटो लाईन परलो છતાં પરણેલા નાના ભાઈની સ્ત્રી. * परिबेत्तुः जाया, परिव विन्दति Jain Education International अभिधानव्युत्पत्ति परिवेदिनी । परिवेष - ५-१०२-०४ इंडाणु, सूर्य भने ચન્દ્રની ચારે બાજુ દેખાતું તેજ, मण्डल, उपसूर्यक, परिधि । * परितो विष्यते व्याप्यतेऽनेन परिवेषः । परिवेष्टित - d. - १४७४- वेशये, वीटाये. द्र० निवृत्तशब्दः । * परिवेष्टयते स्म परिवेष्टितम् । 'परिव्याध' - ५ - ११४५-५२०१. • डुमोत्पल, कर्णिकार । परिव्रज्या - स्त्री - ८१-दीक्षा, ४२४ न्या. व्रतादान, तपस्या, नियमस्थिति [ प्रव्रज्या शि. ६ ] * परिवजन परित्रज्या । प्रव्रज्याऽपि । परिव्राजक - ५.८०९ - सन्यासी द्र० कर्म्मन्दिन्शब्दः । * परिवर्ज्य सर्वं संन्यस्य व्रजति परिवाजकः । परिशिष्ट - न.- २५७ - अन्थन! अवशिष्ट भाग. * परिशिष्यत इति परिशिष्टम् । परिश्रम - ५ - ३१९-६४. द्र० आयासशब्दः । * परिश्रमणं परिश्रमः । परिषद्-स्त्री-४८१-सला. द्र आस्थाशब्दः । * परितः सीदन्त्यस्या परिषद् | परिष्कार - ५ - ६५० - अक्ष अर, घरेगा. E अलङ्कार, भूषण, आभरण । * परिष्क्रियतेऽनेन परिष्कारः । परिष्कृत नं. - १४७५ - रायेलु, पटायेलु . द्र० निवृत्तशब्दः । * परिष्क्रियते स्म परिष्कृतम्, 'सम्परेः कृगः ' | ४|४|११|| इति सह । परिष्वङ्ग-५ - १५०७ - आसिगन. द्र० अङ्कपालीशब्दः । * परिष्वजन परिष्वङ्गः । परिसर- ५ - ९६३ -सीभाडो. पर्यन्तभू । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy