SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः परिवादिनी * परिपाटन परिपाटिः, स्त्रीलिङ्गः, 'स्वरेभ्य इ:' (उणा-६०६)।। इयां परिपाटी । परिपाटी-स्त्री-१५०४-अनुभ. द्र० अनुक्रमशब्दः। * परिपाटन परिपाटिः, स्त्रीलिङ्गः, 'स्वरेभ्य इ:' (उणा-६०६) ॥ इयां परिपाटी । परिपूर्ण सहस्रचन्द्रवती-स्त्री-१७५-(शे. ३४) द्राणी. ट्र० इन्द्राणीशब्दः । परिप्लव-न.-१४५५-यन, यय, यल, द्र• अस्थिरशब्दः। * परिप्लवते परिप्लवम् । परिप्लुता-२al--९०२-भहित. द्र. अब्धिजाशब्दः । * परिप्लवते स्म परिप्लुता । परिभव-धु-४४१--पराभव, ति२२४१२. द्र अत्याकारशब्दः। परिभव-पु-१४७९- ६२. द्र० अनादरशब्दः। परिभाव-पु-४४१-ति२२४१२. द्र० अत्याकारशब्दः । * परिभवन परिभावो, बाहुलकाद् घन। परिभाषण-न.-२७४-नि-हापू' ५। आवो ते, * यः सनिन्दः उपालम्भस्ततत्रस्यात् परिभाषणम् । मैव कृथा इति वाच्यत इत्यर्थः । 'परिभूत'-पु-८०५-८॥३॥ ५॥लित. द्र० अभिभूतशब्दः । * परिभूयते स्म परिभूतः । परिभृत--.-१४७९--ति२२४॥२. द्र० अनादृतशब्दः । परिमण्डल-न.--१४६७-गोण. 9 वर्तुल, वृत्त, निस्तल । * परितो मण्डलाकृति परिमण्डलम् । परिमल-पु-१३९१-मई- ४२वायी उत्पन्न येस સુગ ધ. ___* परिमलते परिमलः । रतविकसदेहाङ्गराग परिमलनोत्पन्नो हृद्यो गन्धः । परिमोषिन्-५-३८२-यो२. द्र० एकागारिकशब्दः । * परिमुष्णातीत्येवं शीलः परिमोषी। परिरम्भ-धु-१५८७ -(शे० १३१) मानिन. ट्र० अङ्कपालीशब्दः। , परिवत्सर-y-१५९-१२स. ट्र० अब्दशब्दः। परिवर्त-.-१६५१-प्रसय, क्षय. द्र० कल्पशब्दः । * परिवत ते जगदत्र परिवर्तः । परिवर्तन-न.-८६९-३२३।२ ४२॥ ते. 7. निमयशब्दः । * परिवर्त्य ते परिवत'नम् । परिवह-५-७१६- २, या४२ कोरे परिवार. द्र० उपकरणशब्दः। * परिवहति वर्धते परिवहते प्राधान्यं भजति हिनस्ति वा, परिवहति उद्यच्छते वाऽनेन परिवह: परिवहणमपि । परिवहण--.-७१६-(शि. ११)नो३२, २४२ વગેરે પરિવાર, द्र० उपकरणशब्दः । परिवसथ-५-९६१- आय. दू० उपवसथशब्दः। परिवाद-धु-२७१-निहा. . अपवादशब्दः । परिवादिनी-स्त्री--२८८-सात तारवाणी वीcl. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy