SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः परिज्वन् द्र० एकागारिकशब्दः। * परानास्कन्दति परास्कन्दी । परिकर-पु-६७९-५९isn. द्र० अवसक्थिकाशब्दः । * परिक्रियते वपुरनेन परिकरः, 'पुन्नाम्नि'.-. 1५।३।१३०॥ इति घः। परिकर-घु-७१५-परिवार, नो४२, या४२. द्र० उपकरणशब्दः । * परिकीर्यते, परिकरोति वा परिकरः । परिकम न-1.-४६-१२ भाष्टिवाद गगना પાંચભેદ પપૈકી પહેલભેદ. परिकमन न.-६३,६-२नान, विलेपन वगेरेथा, થતો સંસ્કાર. 1 मण्डन, प्रसाधन । * प्रत्यङ्ग कम प्रतिकम। परिकर्मिन-५-३६०-या३२. द्र० किङ्करशब्दः । * परितः कर्माऽस्यास्ति परिकर्मी, शिखादित्वादिन् । परिकट-घुन.-९८२-नगरना २वान पासे ચડવા ઊતરવાને ઢાળ. - हस्तिनख, नगरद्वारकूटक, (नगरद्वारकूट)। * परितः कूट्यते परिकूटम् पुक्लीबलिङ्गः । परिक्रम-धु-१५००-विहार, ५ो यास ते. गति, वीङखा, विहार, ईया, परिसप। * परिक्रमण परिक्रमः। परिक्षिप्त--.-१४७४-धेशये, वाटाये. वलयित, निवृत्त, परिवेष्टित, परिष्कृत, परीत । * परिक्षिप्यते स्म परिक्षिप्तम् । परिखा-स्त्री-१०९५-मा. खय, खातिका । * परिवन्यते परिखा, 'क्वचित्'-1५।१।१७।। । इति डः। परिग्रह-५-५३-पत्नी, सन्यारिणी. द्र. ऊदाशब्दः। * परिगृह्यते परिग्रहः । परिग्रह -७१५-ना२, या७२, परिवा२. द्र० उपकरणशब्दः। * परिगृह्यते परिग्रहः। परिघ-५-७८६-सोढाथी मघायली साडी, કડિયાળી ડાંગ. 0 परिघातन (पलिघ शि. १८] * परिहन्यतेऽनेन परिघः, लोहबद्धो लगुडः, 'परेघ':'-1५।३।४०॥ इत्यलि घादेशः। लत्वे पलिघोऽपि । परिघ-पु-१००४-मागण, पाउ घ री પછવાડે નાખેલ લેઢા કે લાકડાને દંડ. [] अगला। * परिहण्यतेऽनेन परिघः, दारुमयो लौहो वा दण्डः , 'परेघ: ।५।३।४०॥ इत्यलू । परिद्यातन-धु-७८६-ॐरियाणी ग. 0 परिघ, [पलिय शि. १८] । * परिघात्यतेऽनन परिघातनः । परिचय--१५१३-माणमाए. संस्तव । ___ * समन्ताच्चयन परिचयः । परिचर-५-७६५-६नायर, सेनानु २क्षण ४२नार, चोरी२. परिधिस्थ । * परितः समन्ताद् चरति रक्षितु परिचरः । परिचर्या-श्री-४९६-सेवा, मस्ति. द्र० आराधनाशब्दः। * परिचरण परिचर्या । परिचारक-पु-३५९-या४२. द० किङ्करशब्दः । * परिचरति परिचारकः, प्रतिचरोऽपि । परिच्छद-धु-७१६-ना४२--या७२ पो३ परिवार. द्र० उपकरणशब्दः । * परितश्चाद्यतेऽनेन परिच्छदः, 'पुनाम्नि'-५।३। १३०।। इति घे 'एकोपसग स्य'-४।२।३४॥ इति ह्रस्वः परिजन-धु-७१६-(शे-51) नो२-या४२ वगेरे परिवार. द्र० उपकरणशब्दः । परिज्वन-पु-१०५ (शे० १४) यन्द्र, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy