SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ पराक्रम अभिधामव्युत्पत्ति * पराक्रमन्तेऽनेन पराक्रमः। द्र० गृह्यकशब्दः। पराक्रम ---२१९-(श. ७३) विY, ४५७. * परस्यायत्तः परायत्तः। द्र० अच्युतशब्दः। परायण-'-३८५-तत्५२, मासात. पराग पु-११२६-सनी २०४. द्र. आसक्तशब्दः। मैं परागच्छति परागः, पुष्पाणां रजः । * पर कार्य पारमयते परायणः । पगडमुख-न.-१४३७-विभुस, अण'. परारि-अ.-१५४२-(शे. २०५) छेक्षा सामना 0 पराचीन । आगली, सास, ५२१२. * पराङ्गमुखममस्य पराङ्गमुखम् । पराद्ध-न.-८७४-६२ मध्य प्रमाण, पराध'. पराचित-यु-३६०-या४२. * दशमध्यानि परार्द्धम् “विंशत्यादयः' । द्र० किङ्करशब्दः। ।६।४।१६३।। इति निपात्यते । * परैराचीयते वध्यते पराचितः। पराध्य --.-१४३९-भुज्य, प्रधान. पराचीन-न.-१४३७-पिभुप, Aqg. ट्र० अग्रशब्दः। 0 पराङ्मुख । * पराद्धे भवं परायम् । 'परावरा'-६।३।७३॥ * पराञ्चति पराक, परागेव पराचीनम् , 'अदिक | इति यः।। स्त्रियां वाञ्चः' ७१।१०७|| इति स्वार्थ ईनः। पराषुद-धु-१२१३-(श. १७५) मधोत, पराजय-पु-८०३-२९एमा २ ते. मो. * पराजयन पराजयः । खद्योत ज्योतिरिङ्गण । परावत्त--८७०-३२७॥२ ४२३, २५६-५ो पराजित-पु-८०५-७३वी. ४२वो ते. द्र० अभिभूतशब्दः। ट्र० निमयशब्दः। * पराजीयते स्म पराजितः । * परावत्त न परावतः। पराधीन-पु-३५६-५राधान, ५२१२२. पराविद्ध-धु-२५९-(शे. १७) विपशु, ३. द्र० गृह्यकशब्दः। द्र० अच्युतशब्दः। * परस्याधीनः पराधीनः। परावृत्त-न.-१२४५-धोनुमान ७५२ मागा. परान्न-पु-३६१-या४२. ते. द्र० किङ्करशब्दः। 0 अपावृत्त, लुठित, वेल्लित । * परस्याऽन्नमस्य परान्नः। * परावर्तन परावृत्तम् । पराभव-पु-४४१-५२रालय, ति२२७१२. परास-न-१०४२-(शे. १६१)-४ा, सीसु. द्र० अत्याकारशब्दः। द्र० आलीनशब्दः । पराभूत-धु-८०५-रेदी. परासन-न.-३७०-लिसा. द्र० अभिभूतशब्दः । द्र० अपासनशब्दः। * परापूर्वस्य अस्यतेः परासनम् । परामर्श-Y-३२२-विया२९६. परासु-५-३७४-मृत्यु पाभेली. द्र० अध्याहारशन्दः। द्र० उपगतशब्दः। * परामृश्यते परामशः। * परा गता असवः प्राणाः अस्य परासुः । परायस-५-३५६-५२राधान. परास्कन्दिन-धु-३८२-यो२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy