SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया-कोशः ६३ अवसेकिम *अवरोधे नियुक्त इति अवरोधिकः, आवरोधिकोऽपि । अवर्ण-५-२७१-निहा द्र० अपवादशब्दः । *विपरीत वर्णनमिति अवर्णः । 'अवलक्ष'-पु-१३९३-स३६१ द्र. अजु नशब्दः । अवलग्न-५ न.-६०७-शरीरने मध्यभाग मध्य, विलग्न मध्यम । *अवलगति इति अवलग्नम् , पुंक्लीबलिङ्गोऽयम् । अवलम्बित-न.-१४७८-अमन पाणु उच्चण्ड, 'अविलम्बित' । *अवलम्लबते स्मेति अवलम्बितम् । अवलिप्तता-स्त्री-३१६-अभिमान द्र० अभिमानशब्दः । *अवलिप्तस्यभावः इति अवलिप्तता, अवलेपः इति । अवलोकन-न.-५७७-जने', हेम ईक्षण , निशामन, निभालन, निशमन,निध्यान, दर्शन द्योतन, निर्वर्णन । *अवलोक्यते इति अवलोकनम् । अववाद-पु-२७७-माता, दुभ आज्ञा, शिष्टि, निर्देश, आदेश, निदेश, नियोग, शासन । *अवनभ्य वदनमिति अववादः । अवश्य-1.-१५४०-निश्चय नूनम् । *अवश्यायते इति अवश्य बाहुलकाडिदम् , यथा-"अवश्य यातारश्चिरतरमुषित्वाऽपि विषयाः"! अवश्याय--१०७२-हिम तुहिन, प्रालेय, मिहिका, 'महिका,' हिम, तीहार, तुषार, __*अवश्यायते इति अवश्यायः "तन्व्यधीण " (५।११६४) इति णः । अवष्वाण-पु.-४२४-मापन २ ते द्र० अदनशब्दः । ___*अवष्वणनमिति अवष्वाणः, "व्यवात्स्वनोऽशने (२।३।४३) इति षत्वम् । अवसक्थिका-स्त्र'-६७९-५३ाई। पर्य स्तिका, परिकर, पर्यङ्क, [पल्यङ्क शि. ५६] । *अवनध्धे अवकृष्टे वा सक्थिनी अस्यामवसक्थिका "सक्थ्यक्षणः” (३३।१२६) इति टसमासान्ते डीः ततः स्वार्थे कः । अवसक्थिका-स्त्री-६८३ (२०.५६)पारसी, ५ ॥ द्र० खट्वाशब्दः । अवसर-धु-१५०९-समय, प्रसंग द्र० अन्तरशब्दः । *अवसरति इति अवसरः । अवसप-पुं.-७३३-गुप्तय२ हेरिक, गूढपुरुष, प्रणिधि, यथार्ह वण', मन्त्रविद् चर, वार्तायन, स्पशचार । *अवच्छन्न सपति इति अवसप": । अवसर्पिणी-स्त्री-१२७-हानिm *अवसर्पो भावानां पतत्प्रकर्षता सोऽस्यामस्ति इति अवसर्पिणी । अवसाद-पु.-३१२-भननी पी! विषाद, साद, विषण्णता । *अवसदनमिति अवसादः । अवसान-न.३२४-भृत्यु द्र० अत्ययशब्दः । *अवसीयते इति अवसानम् । अवसान-न.-९६२-सीमा, ७६ द्र० अन्तशब्दः। *अवसीयतेऽनेन इति अवसानम् । अवसिन-न.-१४९६-गलु ट्र० अवगतशब्दः । *अवसीयते इति अवसितम, "दोसोमास्थ"(४।४।११) इति इत्वम् । अवसेकिम-पु-४००-माघ १२तु 45 बटक । *अवसेकेन निवृत्तो अवसेकिमः, "भावादिमः" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy