SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ अराफल • ६२ (उगा -६६५) इति अन्तिः प्रत्ययः । अवन्तिसोम-न.- ४१५-3100, २०१५ काञ्चिक, काञ्जिक, धान्याम्ल, आरनाल, तुषोदक, कुल्माषाभिषुत. (कुल्माष, अभिपुत), शुक्त, कुञ्जल, चुक्र, धातुध्न, उन्नाह, रक्षोध्न, कुण्डगोलक, महारस, सुवीराम्ल सौवीर, [गृहाम्बु, मधुरा शे. १०१] । *अवन्तिषु सूयते इति अवन्तिसोमम् । अवन्ती-स्त्र'-९७६-3यिनी नगरी उज्जयनी, विशाला, पुष्पकरण्डिनी । *अव्यते इति अवन्ती । अवन्ध्य-न-२४८ (शि. १७) १४ पूप। ૧૧માં પૂર્વનું નામ कल्याण । अवपात-५-९३१-७२६॥हिने ५७। भाट ४२१થેલે ખાડે अवट । *अवपतन्ति मृगा अति अवपातः । अवभृथ-५:-८३४-५ पछी शतु स्नान यज्ञान्त । *अवभ्रियते पूर्यतेऽनेन इति अवभृथः, “अवभृ(उणा-२२८) इति कित् थः । अवभ्रट-५-४५१-या नापाको यात्रा द्र०अवटीटशब्दः । *अवनता नासिकाऽस्य इति अवभ्रटः, "नासानति''-(७।१।१२७) इत्यवात्प्रत्ययः, नासायां नासानमनेऽप्यय वर्तते। अवम-न.-१४४२ - अधम, बस द्र०अणकशब्दः । *अवोभव इति अवमम् । अवमत-न.-१४७९-५५भान ये द्र०अनादृतशब्दः । *अवमन्यते इति अवमतम् । अवमताङकुश-पु-१२२२- शने नहिपના હાથી गम्भीरवेदिन् । अभिधान-व्युत्पत्ति *अवमतमवगणितमङ्कुशमनेन इति अवमताङकुशः । अवमर्द-धु-८००- ', शत्रुसौन्यथा देशने થયેલી પીડા []पीडन । *अवमर्द नमिति अवमर्दः । अवमानन-न.-१४७९ (. १33)-ति२२४।२ द्र०अनादरशब्दः । अवमानित-1.-१४७९-म५मानित थये द्र०अनाहतशब्दः । *अवमान्यते इति अवमानितम् । अवरोघन-न.-७२७-अतःपुर द्र अन्तःपुर शब्दः । * अवरुध्यते इति अवरोधः, भुज्यादित्वात् कर्मण्यनट्यवरोधनम् । अपयव-धु-५६६-शरीरना अ५५१ द्र० अङ्गशब्दः । *अवयौति इति अवयवः । 'अवर'--.-१२२८-हायानी पानी कोરેના ભાગ अपरा, [अवरा शि. ११०] । (अवरज)-पु-९-(५२)-५७७५-1 थये। अवरज-५-५५२ नानाला द्र० अनुजशब्दः । *अवरे जातः इति अवरजः । अवरति-स्त्री-१५२२-निर्यात्त, स ते निवृत्ति, उपरम, विरति, उपरति, आरति । *अवात् परा रतिः इति अवरतिः । अवरा-स्त्री-१२२८ (शि. ११०)-याने। पा. ળના ભાગ अपरा 'अवर' । अवरोध-पु-७२७-मत:पुर द्र० अन्तःपुरशब्दः । *अवरुध्यते इति अवरोधः, अय एकपुरुषपरिगृहिते स्त्रीसमुदाये वर्तते तन्निवासे तु उपचारात् । अवरोधिक-पु-७२६-मत पुरनो अधिभारी द्र० अन्तःपुराध्यक्षशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy