SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ न । अन्तिका अभिधान-व्युत्पत्ति अन्तिका-स्त्री-१०१८-यूयो शृङ्खल, निगड, हिजीर, पादपाश, [निगल द्र०अधिश्रयणीशब्दः। अन्दू शि. ११०] । * अन्तोऽस्त्य स्यामन्तिका, “अन्त्यधिश्रयणी *अन्दति बध्नातीति अन्दूः, “कृषिचमि-" भवेत्" इति तु माला । (उणा ८२९) इत्यूः, स्वार्थ केऽन्दूक, 'या दीदूतः अन्तिकाश्रय-पु-१००२ पाशानु के” (२।४।१०४) ' इति ह्रस्व । उपध्न । अन्दू-स्त्री-१२२९ (शि. ११०:-हाथीना पसमां *अन्तिक आसन्ने आश्रयोऽन्तिकाश्रयः । બાંધવાની સાંકળ अन्तिम-न-१४५९ छेदतु द्र० अन्दुकशब्दः । द्र० अन्तशब्दः । अन्दोलन-न. १४८१ शि. 133) 648 *अन्ते जातमन्तिमम् , “पश्चादाद्यन्त-” (६।३ द्र० दोला शब्दः । ७५) इतीमः । अन्ध-५-४५७- धणे। अन्ती-स्त्री-१०१८ शि. ८८-युरो Dगताक्ष, (चक्षुर्विकल) [अनेडमूक शे. 101] द्र० अधिश्रयणी शब्दः । *अमति गच्छति अनेनेति अन्ध, “स्कन्द्यमिअन्तेवासिन्-५-७९-शिष्य भ्याम्” उणा-२५१) इति धः, “अन्धणू दृष्टयुपशिष्य, विनेय, [छात्र, शे. २, अन्तेषद् । सहारे' इत्यस्य वा । शि. ६ ] अन्ध-न-१०७० शे. 15-भे पाणी *गुरोरन्ते वसत्यवश्य इति अन्तेवासी, "शयवासि" द्र० अपशब्दः । -(३।२।२५) इति सप्तम्या अलुय । अन्ध-न.-१०७० (शि. ४५) पायी अन्तेपासिन्-.-९३३-२ द्र. अपशब्दः । द्र० अन्तावसायिनशब्दः । अन्धकार-५ न.--१४६-मा *अन्ते दुरे वसतीति अन्तेवासी, “शयवासि" | तमिस्र , तिमिर (पुन) तमसू , ध्वान्त, (३।२।२५) इति सप्तम्या अलुप् । अन्तेषद-५-७९ (शि)-शिष्य भूच्छाया, (भूच्छाया), सन्तमस, अवतमस, अन्धतमस, [वृत्र, रजोबल, शे २०, रात्रिराग, नीलपङ्क, दिनाण्ड, द्र०अन्तेवासिन्शब्दः । अन्त्य-न-८७४-६श समुद्र प्रभार दिनकेसर, खपराग, निशावम', वियद्भूति, दिगम्बर *दश वार्द्ध योऽन्त्यम् । शे. २१, अन्धातमस शि. १२] । अन्त्य-.-१४५९-छे * अन्ध करोती'त अन्धकारम् , पुक्लीबलिङ्गः । द्र० अन्तशब्दः । (अन्घकारि)-पु.-२००-भाव * अन्तेभवमन्त्यम् । द्र०अट्टहासिन् शब्दः । अन्त्यवर्ण-पु-८९४-शुक्र अन्धकासुहृद्-५-२८० द्र० अट्टहासिन्शब्दः शूद्र, वृषल, पद्य, पज्ज, जघन्यज, । *अन्धकस्यासुहृदिति अन्धकासुहृदत अन्धको हि *अन्त्यश्चासौ वर्णश्चान्त्यवर्णः । समरे शूलेन शूलिना प्रोतः । अन्त्र-1-६०५-मांत पुरीतत् । अन्धतमस-न-१४६-धार *अमत्यनेनान्त्र “हुयामा-" (उणा-४५१) द्र० अन्धकारशब्दः । इति त्रः । *अन्धयतीति अन्ध तच्च तत्तमश्च अन्धअन्दुक--१२२९-हाथीना ५मांमधवानी सim तमसम्, “समवान्धात्तमसः” (७१३१८०) इत्यत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy