SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया-कोशः अन्तिकतम “अन्तरेण गन्धमादन माल्यवन्त चोत्तराः कुखः"। अन्तर्वाणिः । अन्तर्गत-त.-१४९५ भूक्षी पाये अन्तर्वेदि-स्त्री-९४९-२॥ मनाने। यसो D विस्मृत, [प्रस्मृत शि.१७५] । પ્રદેશ *अन्तर्गच्छति स्मेति अन्तर्गतम् । *समस्थली । अन्तगडु-पु-१५१६-18मुं गंगा यमुनयोश्च नद्योर्मध्यभूमिरन्तमध्येवेदिरिवान्तर्वेदिः । निरर्थक । अन्तर्विगाहन-4.-१५००-२५६२ सयु *अन्तर्गऽत्यन्तर्गडु "भृमृतृ-" (उणा-७९६) प्रवेश । इत्युः । *पदार्थानार्मन्तमध्यस्य विगाहनमिति अन्तर्विअन्तर्वा-स्त्री-१४७७-८ गाहनम् । अन्तर्द्धि, अपवारण, छदन, व्यवधा, पिधान स्थगन, अन्तहित--.-१४७७-८ येतु व्यवधान, तिरोधान । संवीत, रुद्ध, आवृत संवृत, पिहित, छन्न, *अन्तर्धानमन्तर्द्धा "मृगयेच्छा"-(५।३।१०१) स्थगित, अपवारित, तिरोहित, [छादित अपिहित इत्यड़ । शि. १७२] । अन्तर्द्धि-पु.-१४७७-dise ___ अन्तर्धत्ते स्मेति अन्तर्हितम् । द्र० अन्ताशब्दः। अन्तावसायिन-पु.-९२३-डाम *अन्तर्वागमन्तद्धिं पुलिङ्गः “अन्तर्द्धि' नापित, चण्डिल, क्षुरिन्, क्षुरमर्दिन्, दिवा(५।३।८९) इति को साधुः । कीर्ति, मुण्डक, [ग्रामणी, भण्डिवाह, क्षौरिक, भाण्डिक अन्तद्धार-न.-१००७-गुप्त वाले शे. १५६] । प्रच्छन्न । *अन्तमवस्यतीति अन्तावसायी । गृहस्य मध्यद्वारम् एकमेतदिति. कात्यो यदाह अन्तावसायिन-धु-१३३-या "प्रच्छन्नमन्तर यत् पक्षद्वार तदुच्यते" । चण्डाल, अन्तेवासिन्, श्वपच, बुक्कस, अन्तम नम्र-पु-४३५-६७२ (यत्ताणे! (पुष्कस), निषाद, प्लव, मातङ्ग, दिवाकीर्ति, जनगम, विचेतस् , दुर्मनम् , विमनस् । [चाण्डाल, पुक्कस शि. ८२] । *अन्तर्लीन मनोऽस्येति अन्तर्मनाः । *अन्तमवस्यतीति अन्तावसायी । अन्तर्वत्नी-स्त्री-५३८-गवती स्त्री अन्तिक-न-१४५०-२०७४ गुर्विणी, गर्भवती, उदरिणी, आपन्नसत्वा, __*पार्श्व, समीप, सविध, ससीम, अभ्याश, गुर्वी । 'अभ्यास', सवेश, सन्निकर्ष, सदेश, अभ्यग्र, सनीड, *अन्तर्विध्यतेऽस्यामन्तवत्नी, 'पतिवल्यन्त ल्यो। सन्निधान, उपान्त, निकट, उपकण्ठ, सन्निकृष्ट, समर्याद, (२१४१५३) इतिङ्या साधुः । अभ्यर्ण, आसन्न, सन्निधि, अभितस् । अन्तर्व शिक-५'.-७२६-अत:पुन मधिकारी ___*अन्तोऽस्त्य स्येति अन्तिकम् । द्र. अन्तःपुराध्यक्षशब्दः । अन्तिक-पु-७५ (श. २) भीक्ष *व शस्यान्तर्वश कुलस्त्रियः ताः सन्त्यस्यामन्त. द्र० अक्षर शब्दः । वेशिकः, आन्तश्मिकोऽपि । अन्तिकतम-न-१४५२-सत्यतन अन्तर्वाणि-५-३४५- नवी शो । Dनेदिष्ठ [नेदियस् शि. १३०] । शास्त्रविद् । *अतिशयेनान्तिक अन्तिकतमम्, “प्रकृष्टे-" __*अन्तर्ह दयमध्ये न तु मुखे वाणिर्वांगस्येति । (७३।५) इति तम् । अ. ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy