SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया-कोशः २५ अनन्त अध्वग-५.-४९३-भुसा३२ अनङ्ग-यु-२२७-अभव अध्वनीन, अध्वन्य, पान्थ, पथिक, देशिक, द्र. अङ्गजशब्दः । प्रवासिन् । *न विद्यतेऽङ्गमस्य इति अनङ्गः अध्वान गच्छति इति अध्वगः । अनडूगासुहृद्-५-२००-२५२ अध्वन्-पु.-९८३-भाग द्र. अट्टहासिन् शब्दः । पदवी, (पदवि), एकपदी, पद्या, पद्धति, **अनङ्गस्यासुहृदिति अनङ्गासुहृत् , शंभोवमन् , वर्तनी, (वर्तनि), अयन, सरणि, 'सरणी, स्तृतीयनेत्राग्निना कामस्य दग्धत्वात् । शरणी' मार्ग, पविन्, “पथ' निगम, सृति. ।। अतन्ति अत्र पान्था इति अध्या, 'अर्धच' अनच्छ-.-१.७१-मसिन (उणा-९०९) इति क्वनिप् । आविल, कलुष । अध्वनीन-पु-४९३-भुसा३२ *न अच्छं इति अनच्छम् । द्र अध्वग शब्दः। अनुडुह-पु-१२५७- ६ *अध्वानमल गामीति अध्वनीनः “अध्वान ऋषभ वृषभ वृष, वाडवेय, सौरमेय, भद्र, येनौ-(७१।१०३) इति साघु: शक्वर, शाक्वार, उक्षन् , ककुद्मत् , गो, बलीवर्द, अध्वन्य-पु-४९३-भुसा३२ शाइकर । द्र. अध्वगशब्दः । *अनो वहतीतिअनड्वान् , “अनसो वहे: *अध्वानमल गामीति अध्वनीनः “अध्वान क्विप'-सश्च डः (उणा. १००६) इति साधुः । येनौ” (७।१।१०३) इति साधुः । अनड्रही-स्त्री-१२६५-५ अध्वर-५-८२०-यज्ञ द्र० अध्न्या शब्दः । यज्ञ, याग सव, सत्र, स्तोम मन्यु मख. *अनडुहशब्दाद् गौरादिपाठसामर्थ्याद विकल्पेन क्रतु, संस्तर, सप्ततन्तु, वितान, बहिषु । कृतवाऽऽदेशात् ङीरिति अनडुही । *न ध्वरतीति अध्वरः, अध्वान रातीति वा । अनड्रवाही-खी-१२६५-14 अध्वरथ--७५२-भुसाशना रथ द्र० अघ्न्याशब्दः । [पारियानिक । अनडुहशब्दाद् गौरादि पाठसामर्थ्याद विकल्पेन *अध्वनि गमनाय रथः इति अध्वरथः ।। कृतवाऽऽदेशात् ङीरिति अनडूवाही ।। अध्वर्यु-पु.-८१९-यनु ना२ वन अनतिविलम्बिता-श्री-७०-विक्षम विनानी यजुर्विद् । *अनतिविलम्बिता प्रतीता । *अध्वरं याति इति अध्वर्यु: "केवयुभुरणु" - अनन्त-धु-२९-१४॥ लगवाननु नाम (उणा-७४६) इति निपात्यते । न विद्यते गुणनामन्तोऽस्य इति अनन्तः, अनन्तजि देकदेशो वा, अनन्त भीमो भीमसेन इति न्यायात् । अनक्षर-1.-२६६-यास सायपयन अवाच्य । अनन्त-1.-१६३-24 अनभि-.-५७६- विवाणी मांग व्योमन् , अन्तरिक्ष, गगन, घनाश्रय, विहायसू , *विकृतं अक्षि इति अनक्षि नत्र विरोधे अनर्थवत् । आकाश, पुष्कर, अभ्र, सुश्पथ, अभ्रपथ, उडुपथ, अनगार-.-७६-मुनि, साधु मरुत्पथ, (देववर्मन् , मेघवमन , नक्षत्रवमन् , मुमुक्षु, श्रमण, यति, वाचंयम, यतिन , साधु, वायुवमन) अम्बर, ख, द्यो, दिवू , विष्णुपद, वियत, ऋषि, मुनि. निग्रन्थ, भिक्ष, श्रवण शि. ५] । नभसू , (विहायसा, महाबिल), (नक्षत्रवर्मन् , ग्रहनेमि, *नास्ति अगारमस्येति अनगारः । __ अवटिन, छायापथ शे. २८ अन्तरीक्ष शि. १२) अ. ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy