SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ २४ अधिश्रयणी अभिधान व्युत्पत्ति अधिश्रयणो-स्त्री-१०१८-यूसी __ अधोभुवन-1.-१३६३-पाताण अन्तिका, चुल्ली, (चुल्ली), अश्मन्तक, पाताल, वडवामुख, बलिवेश्मन् , नागलोक, उद्धान, 'उध्मान' [अन्तिी शि. । रसातल, [रसा, तल, शि. १२२] अधिश्रीयतेऽस्यामिति अधिश्रयणी । ___*अधस्ताद् द्यावापृथिव्योर्भुवनमधोभुवनम् । अधिष्ठान-1.-९७२ ॥२ अधोममन-न.-६१२-४ नगरी, पुर, पुरी, (पुरि), द्रङ्ग, (उद्रङ्ग, अपान, पायु, गुद, च्युति, शकुवार, निवेश), पत्तन. पुटभेदन, निवेशन, स्थानीय, निगम, त्रिवलीक, बुलि । [पट्टन शि. ८५] अधस्ताद् मर्माऽस्याऽधोमम । *अधितिष्ठन्त्यस्मिन् इति अधिष्ठानम् । अधोमुख-पु.-४५७-नीया भुम पागे अधीन-५-३५६-(श.८)-५२५श अवाच् न्युञ्ज शे. 10६] । ट्र. गृह्यकशब्द *अधः स्थित मुखं अस्य इति अधोमुखः । अधीश्वर-५-२४-१.२९त, अधोमुख-पु.-२२९ (शे.७४) [१४ अर्हत् . जिन, पारगत, त्रिकालविद्, क्षीणाष्ट द्र. अच्युत शब्दः । कर्मन् , परमेष्ठिन् , शम्भु, भगवत् , जगत्प्रभु, अघोमुख'-५-७२२ -----मधि तीर्थकर, तीर्थकर, जिनेश्वर स्याद्वादिन् , (अनेकान्त अधिकृत । वादिन ) अभयद, सार्व, सर्वज्ञ, सर्वदर्शिन् , केवलिन, अधिकृतोऽक्षेप्यायमुखेषु इति अध्यक्षः, आयम. देवाधिदेव, बोधिद, पुरुषोत्तम, वीतराग, आप्त , ध्यक्ष्णोति व्याप्नोति वा अधियान्यक्षीणीन्द्रियाण्यस्य वा। [सर्वीय शि.२]। अध्ययन-न.-८२२-वर्नु ययन *जगतां अधीष्टे इत्येवं शीलः इति अधीश्वरः, ब्रह्मयज्ञ । "स्थेशभास"-॥५।२।८१॥ इति वरः। * अधीयते इति अध्ययन, स्वाध्यायः । अधीश्वर-पु:-६९१ (शे. 13८)-4qता' अध्वसाय-पु-३००-उत्सा चक्रवर्तिन् , सार्वभौम । उत्साह, प्रगल्भता, अभियोग उद्यम प्रौढि अधुना-पु.-१५३०-७भए। उद्योग, कियदेतिका, अर्जस् । साम्प्रतम् , इदानीम् , सम्प्रति, एतर्हि । *अध्यवसीयते इति अध्यवसायः । *अस्मिन् काले इति अधुना, “सदाधुनेदा" (अध्याय)-५-३५७-अथने। अभु भाग -(७।२।९६) इति साधवः, यथा “अधुना तम्य अध्याहार-५.३२२-विया२९॥ विस्तीर्णविभवान्धस्य के वयम्' ? । वितर्क उन्नयन, परामर्श, विमर्शन, तर्क, अधृष्ट-५-४३३-स२१ ऊह (ऊ हा) । - शालीन, शारद। अध्याहरणम् इति पूर्वोत्प्रेक्षण' अध्याहारः । *न वृष्णोतीति अवृष्टः ।। अध्यूढा-स्त्री-५२७प्रथम ५२४ी खी अधोऽशुक-1.-६७२-नाये ५९२ सानु पत्र कृताआपत्निका; अधिविन्ना -परिधान, अन्तरीय, निवसन, उपसंन्यान । अधि उपरि उह्यते द्वितीया अस्या इति अध्यूढा। अधोऽक्षज-५-२१४-४०० अध्येषणा-स्त्री-३८८-भांगी द्र अच्युत शद्धः । अर्थना, एषणा, अर्दना, प्रणय, याञ्च, *अधः कृत्वाऽक्षाणि इन्द्रियाणि जातोऽधोक्षजः, याचना, सनि, [भिक्षणा अभिषस्ति, मार्गणा शे. १५] अधोऽक्षाणां जितेन्द्रियाणां जायते प्रत्यक्षी-भवति वा *अध्येषण' इति अध्येषणा " पर्यघेर्वा -" अक्षजं ज्ञानमोऽस्येति वा । । (५।३।११३) इत्यनः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy