________________
ढक्का
३०२
अभिधानव्युपति
ढक्का -स्त्री-२९३-।, यशनगारु..
यश-पटह । * दगिस्यव्यक्तं कायति इति ढक्का ।
| ढौकन-न-७३७-हान, भेट, सांय
द्र० आमिषशब्दः । *दौक्यते इति ढोकनम् ।
तंवा-स्त्री-१२६६-गाय.
द्र० अध्न्याशब्दः ।
*ताम्यतीति तम्या । “पम्पा शिलादयः” (उणा --३००) इति निपातनात् पः । जपादत्वात् पस्थ वत्वे तं वा । तक्र-पु. न.-४०९-५ भागना पा पा
] [क स्वर, सारग, शे. १००, अनि , परमरस शे. १०१] ।
* तञ्चति दुत गच्छतीति तक्रम् । पुक्लीबलिङ्गः । 'ऋज्यजि'-(उणा-३८८) इति किदू रः, तक्रसार-...४०८-भा .
- शरज, दधिसार, नवनीत,
* तक्रस्य सार तक्रसारम् । तक्षक-j-१६०९-तक्ष नाग (सालगना भस्त સાથીયા વાળો નાગ.)
___ * तक्ष्णोति रिपून तक्षकः । तक्षणो-स्त्री-९१८-qial, १९८1.
वासि, वृक्षभिद् । *तक्ष्यतेऽनया तक्षणी । तक्षन्- ---९१७ -२५४१२, सुथार
द्र० काष्ठतटशब्दः ।
* तक्ष्णोति तक्षा । “उक्षितक्षि"-(उणा-९००) इत्यन् । तट-त्रि.-१०७८-ती२, sial, ना.
*तन्यते तटम् । त्रिलिङ्गः। “नमितनि-" (उणा -२३९) इति टोन्तलकच, तटल्युच्छयते वा । तटाक-पु-१८९४-(शि. ९९)-ता.
द्र० कासारशब्दः । ___ * तटान्यकति तटाकः । तटिनी-स्त्री१८८०-नही
द्र० आपगाशब्दः ।
* तटानि सन्त्यस्यां तटिनी । तटाग-५-१०९४ (शि. ९९)-तणाव.
द्र० कासारशब्दः ।
* ताड्यते तलमस्मिंस्तडागः । तडेरागः तडाग इत्यपरः । (तडागिका)-स्त्री-१०९४-पास 141.
0 पुष्करिणी, खातक । तडित्-स्त्री-११०४-वी . द्र . अचिरप्रभाशब्दः ।
* ताडयति तडित् । 'हृसृरुहि-' (उगा-८८७) इतीत् , स्त्रीलिङ्गोऽयम् । तडित्कुमार-धु-९०-भापति देव पै। बीन हे. तडित्वत्-५-१६४-मेष, वाहण.
द्र० अभ्रशब्दः ।
*तडिद्विद्यतेऽस्य तडित्वान् । तण्डु-५-२१०-२४२ना नही ग
] नन्दीश, नन्दिन् ।
*तनोति नृत्तं तण्डुः । 'तनिमनिकणिम्यो दुः" (उणा-७६५ इति डुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org