SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ डिम्भ प्रक्रियाकोशः 'टिटिभक'-.-१३३०८1211. । 'टिट्टिभ्भक-पु-१३३०-टी20.. द्र० उत्पादशयनशब्दः । द्र० उत्पादशयनशब्दः । टिट्टिभ-.-१३३०-टीटीडी. टीका-स्त्री-२५६-निरंतर व्यायान, सरण भने द्र० कटुक्वाणशब्दः । કઠિન શબ્દનું વિવરણ. * "टिकि गती" टिक्कते इति टिट्टिभः । टीकयति गमयत्यर्थान् टीका, सुषमाणां "सिटिकिमयां"-(उणा-३३२) इतीभः टिकः टिट्टादेशश्च विषमाणां च निरन्तर ब्याख्या यस्यां सा तथा । 'टिट्टि' इति भाषते वा 'क्वचित्"-11५।१।१७१।। टीटिभ-५-१३३०-(शि. ११८)-टीटारी. इति डः, टीटिभः इत्येके । द्र० कटुक्वाणशब्दः । 5 डक्कारी-स्त्री-२९० (शे. ( 3) यां14 00 द्र० कटोलवीणाशब्दः । डमर-धु-८०३-मोटी नियो, सूट. । डिम्ब, विप्लव [ शृगाली शे० १५३] । * दाम्यति इति डमरः, लुण्ट्यादिः अशस्तकलह इत्येके "दमणि द्वादश्चडः"-(उणा-४०२) इत्यरः डमर-न-३०३ (शे. ८८)-भयान, लय ४२. द्र० घोरशब्दः । डमरुक-न-२९४ (शे. ८४) - भ. 0 सूत्रकोण । डयन--.-७५३-५४ास, स्त्रीमा माटे ५3ावाने नेन दग्धाः “चात्वाल-” (उणा-४८०) इत्याले निपात्यते । डिझर-धु-३६०-४२, या४२. द्र० किङ्करशब्दः । *डीप्यते क्षिप्यते इति डिङ्गरः "जटरक्रकर"(उणा-४०३) इत्यादिशब्दाद् निपात्यते । डिण्डिम-पु-२९४ (शे. ८८)-निनो मे मेह. २२. द्र० की रथशब्दः । *डयन्ते विहायसा यान्ति वाऽनेन इति डयन विमानाख्यम् । उयन-न-१३१८- ते. द्र० उड्डीनशब्दः । *डीयते इति डयनम् । डाहल-(५. 4.)---९५६-येही देश. (५ लि. स्तान). द्र० चेदिशब्दः । *दह्यन्ते इति डाहलाः ईश्वरेण हिते त्रिपुरदह डिण्डीर-धु-१०७७-समुद्र ३. द्र० अब्धिकफशब्दः । *डयते जलाघातैः इति डिण्डीरः "जम्बीर"(उणा-४२२) इतीरे निपात्यते डिंडीति शब्दमीरयति राति वा । डिम-धु-२८४-नायिनो मे प्रस२. डिम्ब-५ न.-८०३-सूट, माटो लिया. 0 डमर, विप्लव, शृगाली शे. १५३] । *डयन्तेऽस्माद् इति डिम्बः पुक्लीबलिङ्गः डीनी बध्नाति डिम्बः । डिम्भ-y-३३८-41. द्र०अर्भशब्दः । *डिग्भयति इति डिम्भः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy