SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ अभिधान-व्युत्पत्ति * अनङ्ग अङ्ग क्रियते स्म इति अङ्गीकृतं, । अछि पु-६१६ शि. ४८)-५२॥ कक्षीकृतस्वीकृते अपि । ___ द्र० अंहीशब्दः । अङ्गरि स्त्री-५९२-माजी अज्रिप)-पु-१११४-वृक्ष द्र० अङगुरीशब्दः । द्र० अंहिप शब्दः । *अङ्गतीति अगुरीः, 'मस्यसि --(उणा६९९) अचण्डी-त्र-१२७१-aid २वलाववागी गाय इत्युरिः । सुकरा, (अकोपना) । अङ्गरी-श्री-५९२-मागणी *न चण्डते इति अचण्डी अकोपनेत्यर्थः, करशाखा, अङगुली, (अङ्कगुलि, अङ्गुरि)। शोणादित्वात् ङीः । *अङ्गतीति अङ्कगुरिः ' मस्यसि (उणा-६९९) अचल-पु-६९८-पडसा पासुहेवना मोटामा इत्युरिः डूयां अगुरी । બળદેવ अङ्गुल-पु-५९२-अगुहा *न चलति सत्वाद् इति अचलः, स्थैर्यादचल अङ्गुष्ठ । इव वा । *अर्जुशरीराऽवयवं लातीति अडुलः । अचल-५-१०२७-पर्वत अङ्गल-धु-८५४-वस्त्यायन मुनि शैल, अट्रि, शिखरिन् शिलाच्चय, गिरि, गौत्र, वात्स्यायन, मल्लनाग, कौटिल्य, (कौटल्य), सानुमत् , ग्रावन् पर्वत, भूध्र, भूधर, धर, अहाय, नग, चणकात्मज, द्रामिल, पक्षिलस्वामिन् , विष्णुगुप्त, (कुध, महीध्र महीधर भूभृद् ) [प्रपातिन् । कुटार [चाणक्य शि. ७५] । उर्वङ्ग, कन्दराकर, शे. १५८ अग, शि...] । *अङ्गु शरीरावयवं लातीति अलः हीना लिर *न चलति इति अचलः । स्याऽस्तीतिवा “हीनात्"-(७।२।४५) इति । अचलभ्रातृ-पु-३२-नभा गणधरनु नाम (अङ्गुगुलि)-स्त्री-५९२-in *अचलस्यभ्राता इति अचलभ्राता हारितगोत्रः । अङ्गुरीशब्दः । अचला-स्त्री-९३६-॥ अगुलो-स्त्री-५९२-मागणी भू, भूमि, पृथिवी, पृथ्वी, वसुधा, ऊर्वी, वसु द्र० अङ्गुरी शब्दः । न्धरा, धात्री, धरित्री, धरणी, (धरणि) विश्वा, विश्वम्भरा, *अङ्गतीत्यङ्गुरिः, “मस्यसि ” (उणा-६९९ धरा क्षिति, क्षेाणी, (क्षेाणि) क्षमा, अनन्ता, ज्या, कु, इत्युरिः, लत्वे यां चाऽङ्गुली । वसुमती, मही, गो, गोत्रा, भूतधात्री, क्षमा, गन्धमातृ, अवनि, (अवनी), सर्व सहा, रत्नगर्भा, जगती, मेदिनी, अडगुलिमुद्रा-स्त्री-६६४-नामाक्षणी वाटी रसा, काश्यपी, पर्वताधारा, स्थिरा, इला, रत्नस् , ऊमिका । बीजस्, विपुला, सागरनेमी, सागरमेखला, सागराम्बरा, *अर्नुल्यां मोदते अर्जुगुली मुद्रयतिवा । (समुद्ररशना, समुद्रकाञ्जि, समुद्रवसना) [महाकान्ता, अङ्गुष्ठ-५-५९२-अह। क्षान्ता, मेर्वद्रिकर्णिका, गोत्रकीला, धनश्रेणी, मध्यलोका, अङ्गुल । जगदहा, शे. १५७, देहिनी, केलिनी, मौलि, महास्थाली, *अह्रौ तिष्ठती त्यष्ठः गोऽम्बा"-(२।३।३० अम्बरस्थली शे.१५८ रत्नवती [ 3] इति षत्वम् । ___*न चलति इति अचला । अस-न.-१३८१-५५ अचिरप्रभा-स्त्री-११०४विणी द्र० अंहसूशब्दः। तडित्, ऐरावती, विद्युत्, चला, शम्पा, (सम्पा), Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy