SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया-कोशः ११ अङ्गीकृत अङ्गन--.-६६२-IYA हरस्यायं हारो हरेणाभिनीतत्वात् अङ्गप्रधानो हारः केयूर, बाहुभूषा। अङ्गहारः स्थिरहस्तादित्रिंशद्भेदः । *अङगदयते इति अङगदम्, "अङ्गदो अङ्गारक-५-२१६-भर ५ दोभूषा” इति पुंस्यमरः । आर, वक्र, लोहिताङ्ग, मङ्गल, कुज, आषाढाभू, अङ्गन-न.-१००४-मा नवार्चि स् , (भौम, माहेय, धरणीसुत) [भौम, -अजिर, प्राङगण, चत्वर, [अङ्गण शि. व्योमोल्मुक, एकाङ्ग शे. १४] । *अङ्गति कुटिलं कामतीति अङ्गारः "अग्यङ्गि" *अगन्त्यस्मिन् इति अङ्गनम् । (उणा-४०५) इत्यादिना आरः अङ्गानीति पीनत्वा दिति वा स्वार्थे क इति अङ्गारकः । अङ्गना-स्त्री-५०५-सुनहरी कान्ता, भीरू, नितम्बिनी प्रमदा, सुन्दरी, अङ्गारधानी-स्त्री-१०२०-साडी रामा, रमणी, ललना । हसनी, अङ्गारशकटी अङ्गारपात्री, हसन्तिका । *प्रशस्तान्यङ्गानि सन्त्यस्या इति अङ्गना *अङ्गारा धीयन्तेऽस्यां इति अङ्गारधानी । “नोऽङ्गादेः” (७।२।२९) इति । अङ्गारपात्री स्त्री-१०२०-साही अङ्गमरा-५-७११- द्र० अङ्गारधानी शब्दः । कर्ण,चम्पाधिप, राधातनय, सुतनय, *अङ्गाराणां पात्रीति अङ्गारपात्री । अकतनय, (राधेय) । अङ्गारशकटी-स्त्री-१०२०-सगही *अङ्गानां जनपदस्य राजा अङ्गराः । द्र० अङगारधानी-शब्द । । अङ्गमर्द--४८२-2414- ४२नार *अङ्गाराणां शकटीति अङ्गारशकटी। संवाहक । *अङ्गानि मदयति इति अङ्गमर्दः । अङ्गिका स्त्री-६७४–योvil, famil ___चोल, कञ्चुलिका, कूर्पासक, कञ्चुक, [कूर्पास अङ्गरक्षणी-स्त्र-७६९-ौटानु त२ शि. ५५] । जालिका, जालपाया, आयसी । *अङ्गस्य प्रतिकृतिः इति अङ्गिका । *अङ्ग रक्ष्यतेऽनया इति अङ्गरक्षणी। (अङ्गिरस)-पु-१२४-सप्तर्षि ४ मे अपितु अङ्गराग-५-६३५-विपन नाभ. विलेपन । अङ्गीकार-पु-२७८-२वी २ *अडगं रज्यतेऽनेन इति अङ्गरागः । संविद्, सन्धा, आस्था. अभ्युपाय, संश्रव, अङ्गविक्षेप-५-२८२ सावभावपू' नृत्य- | प्रतिश्रव. आश्रव, अभ्युपगम, प्रतिज्ञा, आगू , सङ्गर, अङ्गहार । समाधि [शि. १८]। *अङ्गानां विक्षेपः इनि अङ्गविक्षेपः । *अङ्गीकरणं इति अङ्गीकारः । अङ्गहार-धु-२८२-नाटभ भ भ२७ अङ्गीकृत न.-१९८८-२१०४।२ ३२ . अङ्गविक्षेप । प्रतिज्ञात, ऊरीकृत, 'उरीकृत', उरुरीकृत, संश्रुत, *अङ्गानां हरणं स्थानात् स्थानान्तरनयनं इति । अभ्युपगत, उररीकृत, आश्रुत, सङ्गीर्ण प्रतिश्रुत, 'विद्धित.. अङ्गहारः अङ्गानां हार इव, शोभाजनकत्वात् अथवा उपश्रुत, उपगत' [कक्षी कृत, स्वीकृत शि. १३४] । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy