SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ प्रकियाकोशः * चपलस्य भावः कर्म वा चापलम्, “युवादेरण" ||७|१|६७ ।। इत्यण् । चामर - १० - ७१७ - याम२. रोमगुच्छ, वालव्यजन, प्रकीर्णक [चमर शे. 1x1] *चर्या इट इति चामरम् । चामरिन - ५ - १२३३ - (शे० १८०) घोडे. द्र० अर्वन्ाब्दः । चामीकर-२०-१०४४- सोनु. ९ द्र० अजुनशब्दः । *मीकराकरे भव इति चामीकरम् । चामीकरपङ्कज-२०-६१- प्रभु (વિહાર કરે ત્યારે સુવ` પગ મુકે તે) द्र० चम्पकशब्दः । चार - ५ - ७३४ यरपुरुष, गुप्तयर. चामुण्डा - स्त्री - २०६ या अहेवी द्र०कपालिनीशब्दः । * चमत्यतिप्रलये जगत् इति चामुण्डा "पिचण्डैण्ड " - ( उणा - १७६) इत्यादिशब्दात् साधुः, चण्डमुण्डदैत्ययो मरणाद् वा यदाह- "यस्माच्चण्ड' च मुण्डा च गृहीत्वा त्वमुपागता । चामुण्डेति ततो लोके ख्याता देवी भविष्यसि || १ || " (चामुण्डा ) - स्त्री - २०१ थाली, शंरनी भाता. 'चाम्पेय' - ५ - ११४६ भयो. २७१ भो अतिशय. કમલ ઉપર द्र० अवसप शब्दः । *चर एव इति चारः प्रज्ञादित्वादन् । चार-५-८०६-०, मा. [] कारा, गुप्ति [चारक शि० ७१] । *चरन्त्यत्रेति चारः । Jain Education International चार - न०-१३१४- अनावरी २. गर, उपविष । *कृत्रिम मौषधादियोग जनितं विषं चार्यते इति चारम् । चारक - ५ - ८०६ - (शि०७१) भेस, हनु कारा, गुप्ति, चार । अचरन्त्यत्रेति चारकः । चारण-पुं - ३२९ चारण, स्तुति डरनार लाट. चिकित्सक [] कुशीलव । चरणस्य भ्रमणास्याय इति चारणः, यतो देशान्तरभ्रमाद् जीवति । चारणा- स्त्री- २०५ (शे० ५४) पार्वती, श४२पत्नी द्र० अद्रिजाशब्दः । चारपथ-५ -- ९८६ - से रस्ता गंगा थाय ते स्थान. []] द्विपथ | * चाराय पन्थाः इति चारथः । चारभट-५-३६५-सुलट, १२वीर. [] वीर, विक्रान्त, शूर । चारेण गमनेन भवति युद्धमाकाङक्षति इति चारभटः । चारित्र - न - ८४३ शुद्ध गायर, यरित्र. द्र० आचारशब्दः । चरित्रमेव चारित्र प्रज्ञादित्वाद । चारु १०-१४४४- सुंदर मनोहर. द्र० अभिरामशब्द: । *चरति मनोऽत्र इति चारु "मिवहि " - ( उणा७२६ ) इति णिदुः । चारुधरा-स्त्री-१७५-(शे० 33 ) इन्द्राणी. ८० इन्द्राणीशब्दः । चार्वाक -५-८६३-यावाई, [नास्ति3] चाहे स्पत्य, नास्तिक, लौकायतिक, [ लौकायितिक शि० ७६ ] । * चर्वत्यात्मानं इति चार्वाकः, “मवाकश्यामाक"( उणा - ३९) इत्याके निपात्यते । चालनी - स्त्री- न - १०१८ - माझी. [ तितर । * चाल्यतेऽनया इति चालनी क्षुद्रच्छिद्रशतोपेत परिपवन स्त्रीक्लीबलिगः । चाप - ५ - १३२९-याप पक्षी. ८० किकीदिविशब्दः । *चाप्यते भक्ष्यते श्येनेन इति चापः । चिकित्सक - ५-४०२ - चैद्य For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy