SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ चल अभिधानव्युत्पत्ति चलु--५९८ -यांग, एससी, माया. - गण्डूष, चुलुक, [चलुक शि० ४७] *चलति इति चलु: पुलिङ्गः "भृमृत"-(उणा७१६) इति बहुवचनादुः के चलुकोऽपि । चलुक-५५९८-(शि०४७) यांगसु, सी, પાણીના આધાર રૂપે બનાવેલી પસલી गण्डूष, चुलुक, चलु । चषक-५-९०६-महि। पीवान पात्र ट्र० अनुतर्ष गशब्दः । *चपन्ति पिबन्त्यनेन इति चषकः । चषक-धु-१०२४ - यासो, पापावानु, पात्र. ट्र० कंसशब्दः । *चषन्ति अनेन इति चपकः । चषाल-y-.-८२५-यजीय यूपने माथे अनी જેમ પહેરાવવાની વલયાકાર વસ્તુ. 0 यूपकटक। *चध्यते उत्कीर्यते इति चषालः पुक्लीबलीगः, "ऋकृभृ"- (उणा-४७५) इत्यालः । चाक्रिक-y-(..)-७९४ -हेव मागाट વગાડનાર શ્રાવક. (સંભળાવનાર) घाण्टिक । *चक्र राष्ट्र प्रयोजनमेषां इति चाक्रिकाः । चाक्रिक-j-९१७ यांयी. *धूसर, तेली, तिलन्तुद, सैलिक शि० ०]। *चक्र पण्यमस्य इति चाक्रिकः । चाटकैर-पु-१३३२ र यसो. चाट-y-10-२६४-मुशामत भावयन चटु, प्रियप्राय । *चटतीति चाटु, पुक्लीवलिङगः "मिवहिचरि"-- | (उणा-७२६) इति उर्वा णित् । चाणक्य-j-८५३-(शि० १५५)- वात्स्यायन मुनि. द्र० अङगुलशब्दः । चाणूर-धु-२१९ विकाने वध्य राक्षस द्र० अगिटशब्दः । *चणति शब्दयत प्रतिमल्लाहान 'इति चाणूरः, "महिकणिचरि"- (उगा-४२८) इति णूरः । (चाणरसूदन)---२२१ विपशु. द्र० अच्युतशब्दः । चाण्डाल-धु-९३३ (शि०८२) यांन. द्र० अन्तावसायिन्शब्दः । चाण्डालिका स्त्री-२९० यांासनी वी. द्र० कटोलवीणाशब्दः। *चण्डालैः कृता इति चाण्डालिका "कुलालादेरका" ॥६।३।१९४।। इत्यकञ् । चातक-५-१३२९-यात पक्षी. द्र० अम्बुपशब्दः । चतते याचते मेघाम्भः इति चातकः । चातुर्वर्ण्य-१०-८०७ यामा, क्षत्रिय, वैश्य भने शुद्र. *चत्वारो वर्णाः इति चातुर्वर्ण्य भेषजादित्वात स्वार्थे ट्यण् । चान्द्र--१०६७-य- द्रत भलि. द्र० चन्द्रकान्तमणिशब्दः । *चन्द्रस्य अयं इति चान्द्रः । चान्द्रभागा-स्त्री-१०८५-(शि०४५) –यन्द्रमाया नही. चन्द्रका, चन्द्रभागा । चान्द्रमस-न०-१०९-भृगशिर नक्षत्र. मृगशीप', मृगशिरसू माग', मृग । *चन्द्रमा देवताऽस्य चान्द्रमसम् । (चान्द्रमसायनि)-पु-११७-मुधग्रह द्र बुधशब्दः । (चान्द्रायण)-1० ८४२-यांद्रायणबत विशेष, त५ कच्छ, सान्तपन । चाप-10-२२८ भवनुमान चाप-पु-१०-७७५ धनुष्य. द्र० अस्त्रशब्दः । *चपस्य वेणोः विकारः इति चापः पुक्लीब. चापल-10-३१५ ययस, स्थिर. अनवस्थिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy