________________
कोलटेय
* कुलान्यटतीति कुलटा तस्या अपत्यं कौलटिनेयः, "कुलटाया वा " ||६|२२७८ || इत्येय इन्
चान्तस्य ।
कौलटेय-५ -५४९- दुसरा स्त्रीने पुत्र. कौलटेर - ५ - ५४८ - असती
स्त्रीने पुत्र.
""
बन्धुल बान्धकिनेय, असतीसुत, (कौलटेय) । *कुलटा असती तदपत्य कौलटेरः ६' क्षुद्रा६| २८० इत्येर । कौलीन-न- २७० सोअपवाह.
कौलेयक - ५-५०२ - दुसवान
द्र०अभिजातशब्दः ।
] जनापवाद, विगान, वचनीयता । *कुलस्य जयः कौलीनं, "कुलाज्जल्पे " ॥७॥१ ८६|| इति नञ् ।
२१४
व्यलिया रिली
* कुलस्यापत्यमिति कौलेयकः, "ययकञावसमासे वा" || ६|११९७|| इति ।
कौलेयक - ५- १२७९-२.
द्र० अस्थिमुजशब्दः |
*कुले गृहे भवः इति कौलेयकः, "कुलकुक्षि- " ||५|३|१२|| इत्येयकम् । 157-4-308-31-430or, sillor.
द्र०कन्यकुब्जशब्दः ।
*कुशाः सन्त्यत्रेति कोश, चातुरर्थिकोऽण् । कौशलिक-न- ७३७-हान, भेंट, सांय.
द्र० आमिषशब्दः ।
*कुशल प्रयोजनमस्येति कौशलिकम् । कौशल्यानन्दन- ५. - ७०३-राभयन्द्र.
दाशरथी, राम, [रामचन्द्र, रामभद्र शि. १० ] | *कौशल्याया नन्दनः कौशल्यानन्दनः । कौशाम्बी - स्त्री - ९७५-शास्त्री नगरी.
कोऽण् ।
कौशिक -५ - १७३-६न्द्र
द्र० अच्युताग्रजशब्दः ।
वत्सपत्तन ।
* कुशाम्बेन निर्वृत्ता इति कौशाम्बी, चातुरर्थि
Jain Education International
अभिधानव्युत्पत्ति
* इति कौशिकः, जातमात्रस्याऽदिया कुछादितत्वात्, यत्पुराणे - ''जातमात्रोऽथ भगवानदित्या स कुशैवृतः । तदाप्रभृति देवेशः, कौशिकत्वमुपागतः " ॥ कुशिकापत्यमिति वा । कौशिक - ५- ६२८ - भन्न्न, हाडानी भरणी. द्र० अस्थिस' भवशब्दः । कुशिकस्याय कौशिकः । कौशिक - ५ - ८५० - विश्राभित्र
त्रिशङ्कुयाजिनू, गाधेय, (गाधिनन्दन),
विश्वामित्र ।
*कुशिकस्यापत्य कौशिकः विदादित्वादन् । कौशिक- ५ - १३२४ – धुवड.
द्र उलूकशब्दः ।
*कोश: प्रयोजनमस्य कौशिकः, बिलेशयत्वात्, कुशिकस्यापत्यमिति वा, की शेते इति वा, पृषोदरा दित्वात् ।
'कौशिक '-५ - ११४२ - गूगजनुं झाड.
द्र० गुग्गुलशब्दः ।
कौशिकी - स्त्री - २०५ (शे. ४५) - पार्वती.
द्र० अद्रिजाशब्दः । कौशेय - न - ६७० - रेशमी वस्त्र.
कोशस्य विकारः कौशेय " कौशेयम् ॥६। २|३९|| इत्यत्र साधुः ।
कौषीतकी स्त्री- १२३ - अगस्त्य ऋषिनी पत्नी, लोपामुद्रा.
लेपामुद्रा, वरप्रदा
*कृष्णात्यात्मानं तपसा कृषीतकः, "कृषेः कित्" ( उणा - ८० ) इतीतकः, तस्यापत्यमृष्यणियां च कौषीतकी ।
कौषीद्य-न- ३२५-तन्द्रा, माणस.
आलस्य, तन्द्रा |
कुसीदस्य अलसस्य भावः कौसीद्यम् ।
कौस्तुभ ५ - २२३ - विष्णुना वक्षस्थलने। भणि. *कुं भुवं स्तोभते व्याप्नोति इति कुस्तुभोऽन्धितस्याय कौस्तुभः ।
For Private & Personal Use Only
www.jainelibrary.org