SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ कोलटेय * कुलान्यटतीति कुलटा तस्या अपत्यं कौलटिनेयः, "कुलटाया वा " ||६|२२७८ || इत्येय इन् चान्तस्य । कौलटेय-५ -५४९- दुसरा स्त्रीने पुत्र. कौलटेर - ५ - ५४८ - असती स्त्रीने पुत्र. "" बन्धुल बान्धकिनेय, असतीसुत, (कौलटेय) । *कुलटा असती तदपत्य कौलटेरः ६' क्षुद्रा६| २८० इत्येर । कौलीन-न- २७० सोअपवाह. कौलेयक - ५-५०२ - दुसवान द्र०अभिजातशब्दः । ] जनापवाद, विगान, वचनीयता । *कुलस्य जयः कौलीनं, "कुलाज्जल्पे " ॥७॥१ ८६|| इति नञ् । २१४ व्यलिया रिली * कुलस्यापत्यमिति कौलेयकः, "ययकञावसमासे वा" || ६|११९७|| इति । कौलेयक - ५- १२७९-२. द्र० अस्थिमुजशब्दः | *कुले गृहे भवः इति कौलेयकः, "कुलकुक्षि- " ||५|३|१२|| इत्येयकम् । 157-4-308-31-430or, sillor. द्र०कन्यकुब्जशब्दः । *कुशाः सन्त्यत्रेति कोश, चातुरर्थिकोऽण् । कौशलिक-न- ७३७-हान, भेंट, सांय. द्र० आमिषशब्दः । *कुशल प्रयोजनमस्येति कौशलिकम् । कौशल्यानन्दन- ५. - ७०३-राभयन्द्र. दाशरथी, राम, [रामचन्द्र, रामभद्र शि. १० ] | *कौशल्याया नन्दनः कौशल्यानन्दनः । कौशाम्बी - स्त्री - ९७५-शास्त्री नगरी. कोऽण् । कौशिक -५ - १७३-६न्द्र द्र० अच्युताग्रजशब्दः । वत्सपत्तन । * कुशाम्बेन निर्वृत्ता इति कौशाम्बी, चातुरर्थि Jain Education International अभिधानव्युत्पत्ति * इति कौशिकः, जातमात्रस्याऽदिया कुछादितत्वात्, यत्पुराणे - ''जातमात्रोऽथ भगवानदित्या स कुशैवृतः । तदाप्रभृति देवेशः, कौशिकत्वमुपागतः " ॥ कुशिकापत्यमिति वा । कौशिक - ५- ६२८ - भन्न्न, हाडानी भरणी. द्र० अस्थिस' भवशब्दः । कुशिकस्याय कौशिकः । कौशिक - ५ - ८५० - विश्राभित्र त्रिशङ्कुयाजिनू, गाधेय, (गाधिनन्दन), विश्वामित्र । *कुशिकस्यापत्य कौशिकः विदादित्वादन् । कौशिक- ५ - १३२४ – धुवड. द्र उलूकशब्दः । *कोश: प्रयोजनमस्य कौशिकः, बिलेशयत्वात्, कुशिकस्यापत्यमिति वा, की शेते इति वा, पृषोदरा दित्वात् । 'कौशिक '-५ - ११४२ - गूगजनुं झाड. द्र० गुग्गुलशब्दः । कौशिकी - स्त्री - २०५ (शे. ४५) - पार्वती. द्र० अद्रिजाशब्दः । कौशेय - न - ६७० - रेशमी वस्त्र. कोशस्य विकारः कौशेय " कौशेयम् ॥६। २|३९|| इत्यत्र साधुः । कौषीतकी स्त्री- १२३ - अगस्त्य ऋषिनी पत्नी, लोपामुद्रा. लेपामुद्रा, वरप्रदा *कृष्णात्यात्मानं तपसा कृषीतकः, "कृषेः कित्" ( उणा - ८० ) इतीतकः, तस्यापत्यमृष्यणियां च कौषीतकी । कौषीद्य-न- ३२५-तन्द्रा, माणस. आलस्य, तन्द्रा | कुसीदस्य अलसस्य भावः कौसीद्यम् । कौस्तुभ ५ - २२३ - विष्णुना वक्षस्थलने। भणि. *कुं भुवं स्तोभते व्याप्नोति इति कुस्तुभोऽन्धितस्याय कौस्तुभः । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy