SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः २१३ कौलटिमेय कोष्ण-पु-१३८६- थाई अनु. कुतुक, कौतुक, कुतूहल, [विनोद शि.८१]। कवोष्ण, कदुष्ण, मन्दोषण, ईपदुष्ण । *कुतूहलमेव कौतूहलम् प्रज्ञादित्यादण् । *ईप्रदुष्णः कोष्णः "काकवौ बोष्णे" ॥३२॥ कौद्रवीण-न.-९६६-आदरानु तर. १३७॥ इति साधुः । __ *कोद्रवाणां क्षेत्र कौद्रवीणम् । कौसला-स्त्री-९७५ --योध्या. साकेत, अयोध्या, (कोशला) । कौन्तिक-धु-७७०-भावावा. प्रासिक । *कोसलदेशयोगात् कोसला । *कुन्तः प्रहरणमस्येति कौन्तिकः, “प्रहरणम्" कौक्षेयक-धु-७८२--तसवार. ॥६४१४२।। इतीकण् । द्र०असिशब्दः। कौन्तेय-पु-७२० (श. 1४०) पांच ५i). *कुक्षौ भवो जातः कौक्षेयकः, कङ्ककुक्षि कौपीन-न.-६७६-बनोटी. निजीर्णनाऽयसा निर्मितत्वात् 'कुलकुक्षि-'" ।।६।३।१२। कक्षापट [कक्षापुट शि० ५५] । इत्येयक । *कृपप्रवेशनमह तीति कौपीनम् अयं पायूकौञ्ज -५-१०२९ (शि.८०)ीय पत. पस्थावरण चीवरखण्ड रूढः, “शालीनकौपीन-" ॥६॥ क्रौञ्च, कुञ्च । ४११८५॥ इति निपात्यते । कौटतक्ष-धु-९१८-२वत सुथार. कौपोदकी-स्त्री-२२२ (शि. 14)-विपनी ही. *कुट्यां शालायां भवः कौटः स्वतन्त्रः स चासो कौमोदकी । तक्षा च कौटतक्षः, “ग्रामकोटात् तक्ष्णः" (कौबेरी)-स्त्री -१६९-उत्तर हिस. (कौमारी)-२त्री-२०१-४२नी भाता. ॥७३।१०९॥ इत्यट् समासान्तः । कौमुद-पु-१५५ (शे. २४)-निभास. कौटल्य-५-८५३-वात्स्यायन मुनि, या९५४५. द्र० ऊर्जशब्दः। द्र० अङगुलशब्दः। कौमुदी-स्त्री-१०७-यन्द्रनो प्रश. **कुटो घटस्त लान्तीति कुटलाः कुम्भीधान्याः, चन्द्रिका, चन्द्रगोलिका, चन्द्रातप, ज्योत्स्ना, तेषामपत्य कौटल्यः, गर्गादित्वाद् यञ् । [चन्द्रिमा शि. ४] । कौटिक-पु-९३०-४Hd, मांसना वेपारी.. ____*कुमुदानामियं विकाशहेतुत्वात् कौमुदी । वैतंसिक, सौतिक, मासिक, [खट्टिक शि.८] || कौमुदोपति-धु-१०४-यन्द्रमा. *कृटः कूटयन्त्रं तेन चरतीति कौटिकः, खट्टिकोऽपि। द्र०अत्रिदृग्जशब्दः । *कीमुद्याः पतिः कौमुदीपतिः, यौगिकत्वात् कौणप-५-१८७-२राक्षस. ज्योत्स्नेशः । द्र० असृपशब्दः । कौमोदकी-स्त्री - २२२-विपशुनी हl. *कुणपस्याय भक्षकः कौगपः, कुणाप' अत्तीति [कोपोदकी शि. 1५] । वा "क्वचित्” ६।२।१४५।। इत्य' । कुमोदकस्य विष्णारियं कौमोदकी। स हितासु कौतुक-न.-९२६-तूस, तमासे मेण्ठादी च कोपोदकीति पाठः, कुपोदकाज्जातेल्याम्नाकौतूहल, कुतुक, कुतूहल, [विनोद शि.८१] । यात् । *कुतुकमेव कौतुकम् । कौलटिनेय-५-५४९- मिसती मसकौतूहल-न.-९२६-कुतूहसतमासो. तीन पुत्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy