SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकाश: (कुल्माष ) -- ४१५ - राम द्र० अवन्तिसोमशब्दः । कुल्माषाभिषुत- ५ - ४१५-४० श. द्र०अवन्तिसोमशब्दः । * कुल्मापैय वादिभिरर्द्ध स्विन्नैरभिपूय परिवास्यत स्मृति कुल्माषाभिषुतः, व्यस्तमपि तेन कुल्मापमभिपुत चेति । शेषच्चात्र " कुल्माषाभिपुते पुनः । ग्रहाम्बुमधुरा च कुल्मास-५-११७५ - अर्थ पाउड वगेरे. १९७ ܕ ܕ , 11 यावक, [कुल्माष शि. १०७ ] । * कोलतीति कुल्मासः, अर्धस्विन्नो मापादिः, 'कलिकुलिभ्यां मासक" ( उणा - ५८४) कुर्लन मस्यति परिणमते वा पृषोदरादित्वात् कुल्माषोऽपि । कुल्य ५ ५०२ झवान. द्र० अभिजातशब्दः । *कुलस्यापत्यमिति कुल्यः, "यैयकावसमासे वा" || ६ |१|१७|| इति । कुल्य-न ५-६२५- लाउड ० अस्थिशब्दः । *कुले शरीरे साधु इति कुल्यं, पुक्कीचलिङ्गः । कुल्या स्त्री - १०८० - नही Jain Education International ० आपगाशब्दः । *कोलत जलैः संस्त्यायतीति कुल्या, "कुलेईचवा" ( उणा - ३६२ ) इति किं यः । कुल्या स्त्री- १०८९ - पालीनी आई, नीड. पान, सारण, ( सारणी), [नीका शे. १९८ ] *कोलति संस्त्यायत्यम्भसा इति कुल्या | कुव-नं.-११६३-३मुह, पोयालु. उत्पल, कुवलय, कुवेल, कुवल । कुत्सित वातीति कुवम्, "क्वचित" (शरी १७१) इति डः । कुवल-न. ५. - १९६३ - मुद्र, पोया. उपल, कुवलय, कुल, कुव । ते भृङ्गारावैः इति कुवल क्लबलिङ्ग:., " को " ( उणा - ४६९) इति किला, कौ वदतीति वा । कुवलय-न. - ११६३-मुह, पोया. उत्पल, कुवेल, कुवल, कुव । कौ वति प्राणितीति कुवलय "कुगुवलि " ( उणा - ३६५ ) इत्ययः कुत्सितो बहिर्वलयः, पत्रवेष्टनमस्येति वा । कुश कुबलाश्व - ५. - ७०१ - धुन्धुमार शग्न. धुन्धुमार | कुल कुवलयं तद्वर्णा अश्वा अस्येति कुवलाश्वः । कुवली - स्त्री-पुं-न. - ११३८ - मोडी. द्र० कर्कन्धुशब्दः । कौतीति कुवली त्रिलिङ्गः, “कोर्वा" ( उणा४६९) इति किला, कौ भूमौ वदतीति वा । कुबाट ५. - १००७-४भाउ, पारागु ८० अररशब्दः । कुत्सितं वद्यतेऽनेनेति कुबाटः । कुवाद - ५ - ३४८ - जरा सोनार. कुचर. [ कुटिलाशय शि. २२ ] | कुत्सितो वादोऽस्येति कुवादः । कुविन्द - ५ - ९१३ १४२, वस्त्र वगुनार तन्त्रवाय, [तन्तुवाय शि० ७८ ] । कुविन्दतीति कुविन्दः, “निगवादेर्नाम्नि - " ||५|२|६२|| इति शः । कुवीणा - स्त्री - २९० (शे ८३ ) - यांडासनी वीएला द्र० कटोलवीणाशब्दः । कुवेणी - स्त्री - ९२९ - माछा पडवानो उ२ डियो. [ मत्स्यबन्धनी । *कुत्सिन्तं वेन्तेऽस्यां मत्स्याः इति कुवेणी । कुवेल-न.-११६३–५मुद्र, पोयाशु . उसल, कुवलय, कुवल, कुव । * वेतीति कुलम् | कुश - ५ - ७०४ - रामने पुत्र, कुश्यतीति कुशः, कुशनिर्मितत्वाद्वा । कुश - न. - १०६९-धो पाएगी. द्र० अपशब्दः । *कुश्यति भिनत्तीति कुशं कु श्यतीति वा । For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy