SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १९६ अभिधानव्युत्पत्ति नीड। *कुलिशमथमङ्कुशमस्याः कुलिशाङ्कुशा। *कोलन्त्योति कुलाया, "कुलिलुलि-" (उणा- कुली-स्त्री-५५४-पत्नीनी मोटी मन. ३७२) इति कायः, कुलमेति वा । ज्येष्टश्वश्र। कुलाल---९१६-भार. *कोलतीति कुली । कुम्भकार, दण्डभृत्, चक्रजीवक । 'कुलि'-स्त्री-११५७- माय मी. *कोलति संस्त्यायतीति कुलाला, "कुलिपिलि-" द्र० कण्टकारिकाशब्दः । (उगा-४७६) इति किदाल:, कलानि गृहाणि अलतीति कुलीन-धु-५०२-सवान. वा, कु मृदं लालयते मृदनाति वा । द्र० अभिजातशब्दः । कुलाली-स्त्री-१०६२-आणे सुरभी. *कुलस्यापत्यं कुलीनः, "कुलादीनः" द्र० कुलत्थिकाशब्दः । ॥६।१।९६॥ इति । * कुलमलतीति कुलाली । कुलीन-धु-१२३४-सीन यो. कुलाह-धु-१२४१-४६ पाना भने नु _आजानेय । પ્રદેશમાં કાળા વર્ગવાળા ધોડો. *कुलीनः प्रशस्य कुलोद्भवः, पारसीकादिः । *कुलमाजिहीते इति कुलाहः । कुलीनक-५-११७३-१४ी भन. कुलीक-पु.४८५-वान नगरशे४. तुवरक, निगूढक, खण्डिन् । कुलश्रेष्टिन , [कुलक शि. 38] । *की लीयते इति कुलीनकः, “काचक-" *कुलमस्त्यस्येति कुलिकः, कुलं कायतीति कुलिकः, । (उगा-३३) इत्यके निपात्यते । इत्यमरः । कुलीनस--.-१८७०-यो पा. कुलिक-धु-१३१०-५मा31740 अन्तिवाणी ना. द्र० अपशब्दः । प्रशस्यं कुलमस्त्यस्येति कुलिकः । को लीन श्लिष्ट स्यतीति कुलीनसम् । कुलिङ्ग-पु-१३३१ (शि. 114) यो. कुलीर-धु-न. १३५२ -४२व्या , तु. द्र० कलविङ्कशब्दः । द० कर्कटशब्दः । कुलिङ्कक-पु-१३३१-२५४ो. * कोलतीति कुलीरः, पुंक्लीलिङ्गः, “घसिवशि-" द्र० कलविङ्कशब्दः । (उगा-४१९) इति किदीर:, कुलीनमीरयति वा जनक*कोलनोति कुलिङककः, 'कलिचिरिभ्यामिकक" भश्यत्वात् । (उगा-६४) इति । यत् कौटिल्य:--- 'कुलिर'-पु-१३५२-२यसो. 'कटकसधर्माणो हि राजपुत्रा जनकभक्ष्याः ” इति । द्र० कर्कटशब्दः । कुलुक न.-६३२-७भनेो भेस, कुलिश- न.-१८१-८नु 4. *कोलति संस्त्यायतीति कुलक, "कञ्चुकांशुक-" द्र० अशनिशब्दः । (उणा-५७) इत्युके निपात्यते । *कोलति सङ्घीकरोति भयदत्वात् गिरीन् इति कुलेश्वरी-स्त्री.-२०५ (शे. ५४)-पाव ता. कुलिश:, पुक्लीवलिङ्गः, "कुलिकनि-" (उणा-५३५) इति किशः, कुलिनः कुलपर्वतान् श्यति पक्षच्छेदेन ट्र. अद्रिजाशब्दः । तनकरोतीति वा, कुत्सित लिशति तक्ष्णोत्यरीनिति वा । कुल्माष-यु-११७५ (शि. 10)-११ पास कुलिशा डकुशा-श्री--२३०-सोपविधापी श्री ચેથી વિદ્યાદેવી. ।कुल्मास, यावक । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy