SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ कान्दिशीक १७४ अभिधानव्युत्पत्तिकृत कान्दवं तत् पण्यमस्येति वा । *कपोतानां समूहः इति कापोतम् “षष्ठयाः समूहे" कान्दिशीक पु-३६६-मयनीत, मयथा नासी ।६।२।९। इति 'अण्'। गयेल. काम-५-७३-तीय ४२मा नडाय तेव! १८ होप भयद्रुत । પૈકી ૧૨ મે દોષ. *कां दिश बजामीत्याकुलः कान्दिशीकः, पृषो * कामो मन्मथ इति । दरादित्वात् साधुः । काम-धु-२७२-अभद्देव. कापथ--.-९८४-५२।०५ भाग. द्र०अङ्गजशब्दः । व्यध्व, दुरध्व, कदध्वन्, विपथ । *कामयतेऽनेनेति कामः, ' व्यजनाद घन" *कुत्सितः पन्थाः कापथम् , “काक्षपथोः" ॥३ ॥५।३।१३२॥ कामोऽस्त्यस्य वा । ।२।१३४।। इति कादेशः, "पथःसङ्ख्याऽव्ययोत्तरः" काम- ५. न-४३१-४२, मनियापा. (हेमलिङ्गानु,नपुं. श्लो. ८) इति क्लीबत्वम्, अमरस्तु द्र० अभिलाषशब्दः । "विपथकापथशब्दौ” पुस्याह, गौडश्च यदाह “व्यध्वो *कमनमिति कामः। विपथकापथौ” इति । काम-1-8 वि. १५०५ | प्रमाणे तृप्ति कापिल-पु-८६२-सांय. थाय त्या सुधी. साङख्य । ___ द्र० इष्टशब्दः । *कपिलेन कृतो ग्रन्थः इति कापिल:, तं वेत्त्य *काम्यते इति कामम् अयमकारान्तोऽनव्ययः, धीते वा कापिलः, कपिलस्यायमिति वा । यत् शाश्वतः-“कामे निकामे कामाख्या अव्ययास्तु कापिश-1-९०३-महिए. मकारान्ताः" ॥ द्र०अब्धिजाशब्दः । कामकेलि-पु-५३७-मैथुन, मी1. *कपिशमेव कापिश प्रज्ञादित्वादण् । सुरत. मोहन, रत, संवेशन, संप्रयोग, संभोग, कापिशायन- ९०२-मदिरा. रहस्, रति, ग्राम्यधर्म, निधुवन, पशुक्रिया, वाय, द्र०अधिजाशब्दः । मैथुन, (पशुधर्म शि.४४] । *कापिश्यां नगर्या भवमिति कापिशायनम्, *कामस्य केलिरिति कामकेलि: । "वल्हयूदि" ॥६॥३॥१४॥ इति । कामगामिन्-y-४९५-२वेलायारी कापोत-यु-९४५ - साक्षा२, साने गाने अनुकामीन । કરેલે ખાર. *काम गच्छतीत्येवं शीलो इति कामगामी । [स्वज़िकाक्षार, सुखवर्चक, 'सुजिकाक्षार' । कामताल-५-१३२१-(शे १८1)- डायन, *कपोतस्यायं कापोतः, कपोतवर्णः, कु ईषत् ट्र०कलकण्ठशब्दः । पूयते वा “दम्यमि-" (उणा-२००) इति 'तः'। कामध्व सिन--पु-२७८-२४२, महादेव. कापोत-न.-१०५१-भूरभो.. द्र०अट्टहासिन्शब्दः । स्रोतोऽञ्जन, सौवीर, कृष्ण, यामुन । कामन-धु-४३४-अभी, अभवासना युत. *पोतस्येद कापोत, कपोतवर्गा वा ।। द्र०अनुकशब्दः । कापोत-धु-१३९४-४मुत२, पारेषाये। २. *कमनशील: "इङितः" ॥५॥२॥४४॥ इति कपोताभ । 'अन' अन्तः कामनः कमनोऽपि । *पोतस्यायमिति कापोतः । कामना-स्त्री-४३१-(शेष.१०४)- अभिलाषा (कापोत)-न.-१४१५-पारेवानो समूह. द०अभिलाषशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy