SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया केाशः * कुत्सिताम्बरस्य नीलवासस इयं कादम्बरी स्त्रीक्लीवलिङ्गः, कुत्सितमम्बु यत्र क्षारत्वात् कदम्बुः समुद्रः तमियतीति वा, कादम्बे गिरौ अर्यते वा तत्र हि यादवेस्त्यक्ता, पृषोदरादित्वात् । कादम्बिनी - स्त्री- १६५ - भेधनी श्रेणि. मेघमाला, [ कालिका शि. 13 ] । * कमाददते कादम्बाः मेघाः ते सन्त्यस्यामिति कादम्बिनी, कदम्बविकासः कादम्बः सोऽस्त्यस्यां वा. कालिकाऽपि । 'काद्रव' - ५ - १९७७-६२रा. द्र० उदालशब्दः । काद्रवेय- ५ - १३०७ - नाग, देवयोनिवाणा सर्पों. [नाग । *कद्रवा अपत्यानि काद्रवेयाः, शुभ्रादित्वादेयण. सर्पेभ्योऽन्ये देवयोनयोऽमी । कानन - न . - १११० -०४ जस द्र० अटवीशब्दः | *न्यते गम्यतेऽस्मिन् इति कानन "विदन" - ( उणा - २७५) इति 'अन' अन्तो निपात्यते, कमनित्यस्मि न्निति वा ! कानीन - - ५४७-५वारी स्त्रीनो पुत्र. (व्यास अने अणु.) * कन्याया अपत्यं कानीनः "कन्यात्रिवेण्याः कनीनत्रिवणं च” (६।१।६२ ) इति 'अणू' | कानीन -पु- ८४७ - व्यासऋषि. वेदव्यास, माठर, द्वैपायन, पाराशर्य, बादरायण, व्यास । * कन्याया अपत्यमिति कानीनः, "कन्यात्रिवेण्या "( ६ । १।६२ ) इत्यणि साधुः । कान्त-न. १४४४-सुह२, मनोहर. द्र० अभिरामशब्द: । *काम्यते इति कान्तम् (५|२| ९२ ) इति सति क्तः । कान्त -- ५-५१६ वडाले पति, व२. १७३ " ज्ञानेच्छार्चार्थ - " प्रेयस्, दयित, प्राणेश, वल्लभ, प्रिय हृदयेश, प्राणसम, प्रेष्ठ, प्रणयिन्, भर्तृ सेक्तृ, पति, वर, Jain Education International कान्दविक विवाद रमण, भोक्तृ, रुच्य, वरयितृ, धव, [ पाणिग्राह शि. ४१, परिणेतृ उपयन्तु शि. ४२ ] । कान्ता - स्त्री - (परि. ८ ) - या शह पतिवाय શબ્દથી લગાડી પત્નીવાચક શબ્દ અને છે. कान्ता - स्त्री - ५०४ - मनोहर स्त्री. * काम्यते इति कान्ता । कान्ता - स्त्री - ५१५ - वाली स्त्री. प्रेयसी, दयिता, प्राणेशा, वल्लभा, प्रिया, हृदयेशा, प्राणसमा, प्रेष्ठा, प्रणयिनी [प्रेमवती शि. ४।] । कान्तार-पु. न.-९८५ - विउट भाग, योर अंटावाल भार्ग *काम्यते इति कान्तारः, पु'क्लीचलिङ्गः,' द्वारश्रृङ्गार"( उणा - ४११) इति 'आर' अन्तो निपात्यते, कस्य अम्भसोऽन्तमीयतीति वा । कान्तार- न.- १२१०- ०४ ग. द्र० अटवीशब्दः । काम्यते इति कान्तारं पुंक्लीबलिङ्ग, "द्वारश्रृङ्गार" - ( उणा - ४११) इति 'आर' अन्तो निपात्यते । कान्तार-५-११९४ - नुही ही नवनी शेरडी. पुण्ड्र, (पुण्ड्रक) । * काम्यते इति कान्तारः, कान्तमूषमियतीति वा, कान्ता आरा भागा अस्येति वा । कान्तारवासिनी - स्त्री- २०५ - (शे. ५० ) - पार्वती. द्र० अद्रिजाशब्दः कान्ति- स्त्री-५०९ - सात्वि, सात अक्षर पैडा એક અલકાર. *कान्तिः रूपाद्यः पुंभोगोपवृहितैर्मध्याङ्गच्छाया । कान्ति - स्त्री - १५१२-शोला, अंति द्र० अभिख्याशब्दः । *काम्यतेऽनया इति कान्तिः । कान्दविक - ५ - ९२१-४४. भक्ष्यकार | *कन्दु पण्यमस्येति कान्दविकः, "तदस्य पण्यम्" ॥६।४।५४।। इतीकण्, “ऋवर्णोवर्ण - " ॥ ७१४१७२॥ इत्यादिना लक्ष्यानुरोधादिक‍ इलोपाभावः कन्दुना For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy