SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः कह *कषति श्लेष्माणमिति कषायः “कुलिलुलि-" (उणा-३७२) इति 'आयः' । कष्ट--.-१३७१-दुः५, पीस. द्र० अर्ति शब्दः । *करिष्यतीति काट, "कयोऽनिटः" ।।५।३।३।। इति भविष्यति 'क्तः । कसिपु-पु.न.-६८५-मासन यने वस्त्र. - [कशिपु शि. ५७ ।। *कसति गच्छति क्लेशोऽनेनेति कसिपुः पुंक्लीबलिङ्गः, “कस्यति -" (उणा- ७९८) इति इपुः । अमरस्तु--- "काति क्लेश कशिपुः” इति तालपमध्यमाह । कस्तीर-.--१०४२-४१४. द्र० आलीनशब्दः । *कसतीति कस्तीरम्, "जम्बीराभीर"(उणा-४२२) इति 'ईर' अन्तो निपात्यते । कस्तुरी-स्त्री-६३८-यक्ष ४६ भनी पांय वस्तु પિકી એક વસ્તુ. 'कशारुका' इति मुनिः । कश्मल--.-८०१-भू . मोह, मूछौं । *कर शब्दे' कशति वैचित्र्यादनेनेति कश्मल ,रुचिकुटि-" (उणा--५०२) इति 'मलः । कश्मल न-१४३५-भासिन भे. द्र० कच्चरशब्दः । *कशतीति कश्मलम् , "रुचिकुटि-" (उणा-- ५०२) इति 'मला' कल्मपमपि । कश्मीर-'.-९५८-१२मीर देश. Dमाधुमत, सारस्वत, विकणिक । *कश शब्दे' तालव्यान्तः कशन्ति इति काश्मीरः “कशेमो ऽन्तश्च" (उणा -४२०) इति 'ईरः' । कश्मीरजन्मन्-1-६४४-शर. घुसूण वर्ण, लोहितचन्दन, वाइलीक, कुडकुम, वह्निशिख, कालेय, जागुड, स काचपिशुन, रक्त, धीर, पीतन, दीपन [करट, वासनीयक शे. १३२ प्रियङ्कगु, पीतकावेर, घोर, पुष्परजसू , वर, कुसुम्भ, जवापुष्प, जपापुष्प, कुसुमान्त, गौरव, शे. 133, वाह्निक, स कोच, पिशुन, वर्थ, असक्स ज्ञ, (असूकपर्याय) [शि. ५..] *कश्मीरेषु जन्माऽस्येति कश्मीरजन्म । कश्य---.-९०२-मदिरा. द्र० अब्धिजाशब्दः । *कशदेशे साधु इति कश्यम् । कश्य-पु.-१२३६-मध्यम यासना छोडो. *कशामह तीति कश्यः दण्डादित्वाद् 'यः' । कश्य-न.-१२४४-धोनो मध्य भाग *कशामह'तीति कश्यम्, तत्र हि कशाघाताधिकारः, दण्डादित्वाद् 'यः। कष-.-९०९-सोटीनो ५५२, १२७१. शाण, निकष । * कष्यतेऽनेनेति कषः, “गोचरसचर-" ||५८।१३१।। इति 'घः' । कषाय-पु.-१३८९-४ाये तूरे। २स. तुवर, 'तूवर' । - अ. २२ कस्तूरी-स्त्री.-६३९-यतुःसमनी या परंतु ४॥ मे वस्तु. कस्तूरी स्त्री. ६४४-४स्तूरी, २१नी नाभिમાંથી ઉત્પન્ન થતું સુગંધી દ્રવ્ય. मृगनाभिजा, मृगनाभि, मृगमद, गन्धधूली। *कसतीति कस्तूरि, “सिन्दूरकर्चुर-" (उणा४३०) इति उर' अन्तो निपात्यते, विकसति सौगन्ध्यमस्यां वा, के स्तूयते इति वा, पृषोदरादित्वात् । कहलार-न.-११६५-सच्या विसी भस, श२६ ऋतुनु त भन. सौगन्धिक । *कल्यते इति कहलार, "द्वार श्रृङ्गार"(उणा-४११) इति आर'अन्तो निपात्यते, के हलादते वा पृषोदरादित्वात्, शारदं शुक्लं चैतत् । कह-पु.-१३३२-भगलो. बक, बकोट । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy