SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ कल्लोल कल्लोल - ५ - १०७६ - भोल लहरी, उल्लोल | * कल्यते, कल्लते वा कल्लोलः, "पिञ्छोल - " ( उणा - ४९५ ) इति 'ओल' अन्तो निपात्यते, कुत्सितो लोल इत्येके । कवक - ५. - ४२५-श्रेणीयो. कवल । ग्रास, गुडेरक, पिण्ड, गडोल, गुड, गण्डोल, * कौत्यनेनेति कवकः, “दक” – (उणा-२७) ६६ इति 'अकः' । कवक-न-- १९८४--योमासामा अगती छत्राार કાગડાની ટોપી. * छयाकाख्यभूकन्दविशेषः । कवच-५.-न.-७६६-जन्तर, उवय. द्र० उरश्छदशब्दः । * कवते इति कवच, पुंक्लीबलिङ्गः, “कल्यवि-' (उणा - ११४) इति 'अचः ', क वञ्चतीति वा । कवचित - ५.-७६६- (शि. १५) तर परेलो माणूस. सन्नद्ध, व्यूढक कट, द ंशित, वर्मित, सज्ज । कवल-पु.-न-४२६- श्रेणीयो. द्र० कवकशब्दः । *कौत्यनेनेति कवलः, पुंक्लीबलिङ्गः, “कोर्वा" (उणा - ४६९) इति 'अलः' । कवाट - ५.-१००७-(शि. ८७) माशशु . द्र० अररशब्दः । कवि - ५ . - ११९ - शु. द्र० उशनस्शब्दः । *कवते इति कविः, कविजातत्वाद्वा । कवि - पु . - २११ - श्रह्मा " द्र० अजशब्दः । *कवते वेदानिति कविः । कवि - ५ . - ३४१ - विद्वान, पंडित. Jain Education International द्र० अभिरूपशब्दः । *कवते कौतीति वा कविः, कविता ऽपि, "स्वरेभ्यः इ: " ( उणा - ६०६ ) इति 'इ' | १६८ अभिधानव्युत्पत्ति कवि - पु . - ८४६ - वामी ऋषि प्राचेतस, वाल्मीकि, वल्मीक, कुशिन्, मैत्रावरुण, वाल्मीक, [आदिकवि, मैत्रावरुणि शि.७४] *कवते इति कविः, आदिकविरपि । कविका - स्त्री - १२५० लगाम थोउछु. [] कवी, खलीन, कविया, मुखयन्त्रण, पञ्चा ङ्गी, [ खलिन शि. 111 ] । * कवते इति कविका 'कुशिक" - ( उणा - ४५ ) इति सा कवि - ५. - ३४१ - (श. २२) --विद्वान, पंडित. द्र० अभिरुपशब्दः । कविय - ५. - d. - १२५०-- लगाम, थोडु. द्र० कविकाशब्दः । * कौतीति कविय, पुंक्लीयलिङ्गः, “कौतेरियः( उगा - ३७५ ) इति 'इयः' । कवी - स्त्री - १२५०- लगाम, थोड द्र० कविकाशब्दः | *कवते दन्तचर्वणात् शब्दायते इति कविः, "स्वरेभ्य इ: " ( उणा - ६०६ ) यां कवी | कवोष्ण - ५ . - १३८६-थो अनु. [कोष्ण, कदुष्ण, मन्दोष्ण, ईषदुष्ण । पण कोणः, "काकवौ वोष्णेः ॥३॥२११३७॥ इति साधुः । कव्य - न . - ८३२- ब्राह्मण द्वारा पितरौने यायवा યેાગ્ય આદન. *कूयते शब्दायते पितृभिरिति कव्यम् । कशा - स्त्री - १२५२ - यामु चर्मदण्ड | *कशतीति कशा । कशारुका--स्त्री- ६२७ - (शि. ४८) - पीउनु डाउनु, અરડાની કરેડ. कशेरुका । कशिपु-पुं.-६८५-(शि. १७) - भोजन अने वस्त्र. कसि । कशेरुका - स्त्री . - न . - ६२७ - पीउनु लाउनु, मरडानी ४२13. [] [कशारुका शि.४८] *कस्यते इति कशेरु, क्लीचलिङ्गः, "शिशुग्रे" ( उणा - ८११) इति साधुः, स्त्रियामपि वैजयन्ती यदाह - "पृष्टस्यास्थि कशेर्वना" इति के कशेरुका स्त्रीक्लीबलिङ्गः, For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy