SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः १२५ उमापति ___ *उप समीपेऽयन्तेऽनेनोपायनम् । उपोद्घात-पु-२६२-२तावना, शास्त्र, प्रारम (उपालिन्दक)-५-१०१०-५॥२९॥ माग क्यन. ४२सोयोटो. उदाहार, उपन्यास, वाङमुख । द्र० अलिन्दशब्दः । *उपसमीपे उद्धत्य हन्यते उपोद्घातः यदाहउपावर्तन-न.-९४७ (शि. ८४)-हेश, भाणसोनी -“चिन्तां प्रकृत सिद्धयर्थामुपोद्घात प्रचक्षते । વસ્તી વાળો દેશ. उपोदधात-पु-१५१०-ज्ञानपूर्व सरम १३द्र. उपवर्तनशब्दः । मात. उपाशकदशा-स्त्री(प.) २४४-७४ 1. द्र० अभ्यादानशब्दः । *उपासकाः श्रावकाः तद्गतक्रियाकलापप्रतिबद्धा * उपोद्घनन उपोद्घातः उद्घातोऽपि । दशा दशाऽध्यर नरुपा उपासकदशाः बहुवचनान्तमेतद् उप्तकृष्ट-न.-९६९-प्रथम वाचाने ५७ मेडे ग्रन्थनाम । मेत२. उपासङ्ग-५-७८१-माए। २०वानुमायु. बीजाकृत । द्र० इषुधिशब्दः । *आदावुप्तं पश्चाद् बीजैः सह कृष्टं, "पूर्वकालै"*आसज्जयन्तेऽत्र बाणाः इति उआसङ्गः । (३३१४९२) इति कर्मधारयः । उपासन--.-७८८ (शे. १५२)-शस्त्रानो उभ-वि. (६. 4)-१४२३-मे, मने. અભ્યાસ. द्र० अभ्यासशब्दः। *उभतः पूरयतो द्वित्वमुभौ । उपासना-स्त्री-४९७ (शि. ३८)-सेवा, मति, उभयंद्युस-24.- १५४२ (शे. २०४)-ने दिवस द्र० आराधनाशब्दः । उभयेद्युस् । *उपासन' इति आसना ।। उभयेयुसू म.-१५४२ (शे. २०४)-24ने दिवस उपास्ति-स्त्री-४९७ (शि. ३८)-सेवा, मति. उभयेद्युस् । उम्-24.-१५४२-धव. वयन तावना२ द्र० आराधनाशब्दः । सव्यय. *उपासनं इति उपास्तिः । *ऊयते उ बाहुलकात् किन् म् , यथा-"उ उपाहित-धु-१२६-निनो उपद्रप. सैवास्मि तव प्रिया"। वहून्युत्पात । उमा-स्त्री-२०३-२४२नी स्त्री, पावती. *उपासन्नमहितमस्योपाहितः, धूमकेत्वाख्य उत्पात द्र० अद्रिजाशब्दः । इत्येके। *अवतीति उमा, “अवेह स्वश्च वा''-(उणा उपाहित-पु-१४८५-येतुः -३४२) इति मक्, उमेति मात्रा तपसे निषिद्धति वा संयोजित, संयोगित' । उमा स्त्री-११७९- २सी. उपाधीयते स्म उमाहितः । अतसी, क्षुमा । उपेक्षा-२-७३८-उपेक्षा, ति२२४२. *अव्यते उमा 'अवेर्हस्वश्चवा” (उणा-३४२) * उपेक्षाऽवधीरणम् । इति कितिमे साधुः। उपेन्द्र-५-२१४- विण, नाराय. उमापति-पु-१९९४२, महादेव. द्र० अच्युतशब्दः। द्र० अट्टहासिन्शब्दः । *इन्द्रमुपगतोऽनुजत्वाद् उपेन्द्रः । * उमायाः पतिः उमापतिः यौगिकत्वात् उमानाथः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy