SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ उपहालक १२४ अभिधानव्युत्पत्ति द्र० आमिषशब्दः । उपाधि--१३८१-चमनो विन्या२. *उपहियते इति उपहारः । धर्मचिन्तन । उपहालक- (म.व.)-९६१-Qतसश, मग * उपाधीयते इति उपाधिः पु लिङ्गः । મગધ વગેરે. उपाध्याय-पु-७८-२मध्या५४ कुन्तला । पाठक। *उप समीपे हाला येषां उपहालकाः । अत्र *उपेत्याधीयतेऽस्मादित्युपाध्यायः “इड्रोऽपादाने प्राग्ज्योतिष-मालव-चेदि-बङ्गाऽङ्ग मगधाः प्राच्याः, तु टिद्वा” (५।३।१९) इति घञ् । मखः साल्वाश्च प्रतीच्याः, जालन्धर तायिक-कश्मीर उपाध्याया-स्त्री-५२४-शिक्षि. वाहुलीक तुरुष्क-कारूष-लम्पाक-सौवीर प्रत्यग्रथा उपाध्यायी । उदीच्याः, ओण्ड्राः कुन्तलाश्च अपाच्या इति । *स्वत एव स्त्री, उपेत्य अधीयतेऽस्या इत्युया. उपहूवर-.--.-७४१-id. ध्याया 'इकोऽपादाने तु टिद्वा"(५।३।१९) इति आए । रहस् , छन्न, विविक्त, विजन, एकान्त, । उपाध्यायानी-स्त्री-५२३-पाध्यायनी स्त्री. निःशलाक, केवल । Bाध्यायी। *उपह्नयति इति उपह्वरं पुक्लीबलिङ्गः । *पु योगात् उपाध्यायस्य भार्या इति उपाध्याउपांशु--१५३८-मेत, गुप्त. यानी। *उपाश्नुते उपांशु "अशेरान्नोऽन्तश्च" -(उणा उपाध्यायी-स्त्री-५२३५ध्यायनी स्त्री. -७१९) इत्युः, यथा-"तेषामुपांशु वधं प्रकुर्वीत" । उपाध्यायी उपाकरण-1.-८४१-६पाउनासालमा श्र पुयोगात् उपाध्यायस्य भार्या इति उपाध्यायी । સંસ્કાર પૂર્વક ગ્રહણ કરવું તે. उपाध्यायी स्त्री ५२४-शिक्षि. *उपाक्रियतेऽनेन याकरणं, वेदपाठारम्भे विशिष्टो उपाध्याया। विधिः। *उपेत्य अधीयतेऽस्था इत्युयाध्यायी"इङोऽपादाने उपाकृत-:-८२९-१ ५शुभ-तथा मन्त्रीने हाय ते. तु टिद्वा (५।३।१९) इति घञो विकल्पेन टित्त्वादेकत्र डीः। * उप आमन्त्र्य क्रियते हन्यते स्म इति उपाकृतः । उपानह-स्त्री-९१४-प्यूट, २५स. उपाय-न.-१४४१- गौशु, प्रधान पादुका, पादू , पन्नद्धा, पादरक्षण, प्राणद्र० अप्रधानशब्दः । हिता, [पादरथी, पादजङ्गु, पदत्वरा, पादवीथी, पेशी, *उप रुद्धं अग्र अस्य उपायम् । पादपीठी, पदायता शे. १५६, पादत्राण शि. ८०]। उपात्यय--१५०४ भGAधन. *उपनह्यति पादमुपानत् , स्त्रीलिङ्गः क्विपि द्र० अतिक्रमशब्दः । “गतिकारकस्य नहिति"-(३१२१८५)इति दीर्घः। *उपपन्नस्यात्ययोऽतिक्रमणं इति उपात्ययः । उपान्त-- -१४५०-सभी५, ७४. उपादान-न.-१५२४-छादियान विषयथी पाछी द्र० अन्तिकशब्दः । ખેંચવી તે. *समीपोऽन्तोऽस्य उपान्तम् । प्रत्याहार । उपत्य-(प.व.)-७३६-साम, दाम, मेहमा *उपादीयते इति उपादानम् । ચાર ઉપાય. उपाधि-५-४७८-९य पोषण ४२वामा धत. *उपत्येभिरित्युपायाः सामादयश्चत्वारः । अभ्यागारिक, कुटुम्बव्यापृक्त । उपायन-न.-७३७-हीन, भेट. सांय *उपाधीयते इति आधिः पुंलिङ्गः । द्र० आमिषशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy