SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः १२१ उपराग. *उपजातः पतिः उपपतिः । उपपादुक (4. 4.)-पु-१३५७-हेव, ना२४ी. *उपपद्यन्ते स्वयमित्येव शीला उपपादुकाः ।। उपपुर-न.-९७२-५, उपनगर. शाखापुर । * उपसमीपे पुरस्य मूलनगरस्य इति उपपुरम् । उपप्रदान--.-७३७ -हान, भेट, सांय. द्र० आमिषशब्द: । *उपप्रदीयते इति उपप्रदानम् । उपप्लव-पु-१२५-य प्रशारण सूर्य ग्रहण राहुग्रास, ग्रह, उपराग । * उपप्लूयेते अनेन उपप्लव: । उपप्लव-पु-१२१ (शि. १६)-रा. द्र. तमसूशब्दः ।। उपबह-पु-६८३--पाशी. उच्छीर्षक, उपधान । * उपबृह्यतेऽनेन, उपबर्ह ति वा, उपबह: शिरो. निवेशन गण्डूकाख्यम् । (उपबाहु)-Y-५९०-अjथा नायनो ४ist સુધીને ભાગ. प्रकोष्ठ, कलायिका । धमवधीकृत्य प्रकुष्णाति इति उपबाहुः । उपभृत्-स्त्री--८२८-यज्ञपात्र विशेष. *उपभ्रियते इति उपभृतू , संपदादित्वात् क्विम् । उपभोग पु-६३८-स्त्री विरेनी उपभोग. निवेश । *उपभुक्तिः इति उपभोगः । उपभोगान्तराय-पु-७२-तीर्थ भी न खाय | તે ૧૮ દેષમાંથી પાંચ દેષ *उपभुज्यते इति उपभोगोऽङ्गनादिः, तद्गतोऽन्तः | राय इति पञ्चमः । उपमा-स्त्री-१४६२-समान, तुल्य. प्रख्य, प्रकार, प्रतिभ, निभ, भूत रूप | संङ्काश, नीकाश प्रकाश, प्रतिकाश (प्रतीकाश)। *उपमीयतेऽनया इति उपमा । उपमा-स्त्री-१४६२-समान पाणु, भा. द्र० अनुकारशब्दः । अ. १६ * उपमान इति उपमा । उपमातृ-स्त्री--५५८-बालभाता. घात्री। * उपजाता उपचरिता वा माता उपमाता ।। उपमान-.-१४६३-२५भ', सभानपा. द्र० अनुकारशब्दः । *उपमितिः उपमानम् । (उपमिति)-स्त्री-१४६३-समानयार, उपभा. द्र० अनुकारशब्दः । उपयन्तृ-पु-५१७ (शि. ४२) श्रीयपति, १२. द्र० कान्तशब्दः । उपयम-पु.५१-विवाह. द्र० उद्वाहशब्दः । द्र० पयमनमुपयमः,"संनिव्युपाद्यमः"(५।३।२५) इति वाऽलू । उपयाम पु ५१८-विवार द्र, उद्वाहशब्दः । * उपयमनमुपपामः, “संनिव्युपाद्यमः''(५।३।२५) इति वाऽल् । उपरक्त-न-३८१ व्यसनथी पीआये. व्यसनारी । *उपरज्यते स्म उपरक्तः । उपरक्षण न.-७४९-सान्यने स ४२७ ने २क्षा ४२७ते. सज्जन । * उपरक्ष्यतेऽनेनोपरक्षण सैन्यस्य प्रगुणीकरण गुल्मको वा । उपरति-स्त्री-१५२२-निवृत्ति, २१४. द्र० अवरतिशब्दः । उपरम-पु.-१५२२- निवृत्ति, २५४४. द्र० अवरतिशब्दः । उपराग-पु-१२५. यंद्रग्रहण सूर्य ग्रहण राहुग्रास, ग्रह, उपप्लव । *उपरज्येते छाद्यते चन्द्रार्कावनेनोपरागः । उपराग-पु-१२१ (शे. १६)-राहु द्र० तमस्शब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy