SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ उपदा १२० अभिधानव्युत्पत्ति ४२ ते लक्ष्य पाथ. द्र० अवदंशशब्दः । * उपदश्यते पानरुचिजननाथ मुपदंशः । उपदा-सी ७३७-हान, मेट, सांय. ट्र० आमिषशब्दः । *उपदीयते इति उपदा । उपदीका स्त्री-१२०८-वे. द्र. उपजिह्वाशब्दः । *उप समीपे ददाति उपदीका "सृणीक"-(उणा५०) इतीके निपात्यते । उपदेहिका-स्त्री-१२०७-ॐधे. द्र० उपजिह्वाशब्दः । *उपदिह्याते मृदनया इति उपदेहिका । उपद्रव-पु-१२५-२५भात, उपद्रव द्र० अजन्यशब्दः । *उपद्र्यते प्रजाऽत्र उपद्रवः । उपधा-स्त्री-७४०-धर्म, अर्थ, अभ भने लय વગેરેથી અમાત્યાદિકની પરીક્ષા કરવી તે. भयधर्मार्थकामोपन्यासेनामात्यानामाशयान्वेषणम्, उपधीयते समीपे दोक्यते परीक्षार्थमुपधा, यत्कौटिल्य:"उपधाभिः शौचाशौचपरिज्ञानममात्यानाम्" इति । उपधा-स्त्री-३७८ (शि. २६) ४५८, माया. द्र० उपधिशद्धः । उपधान--.-६८३-मा . उच्छीष क, उपबह । *उपधीयते शीरोऽस्मिन्नुपधानम् । उपधि-स्त्री-३७८-४५८, भाया. कपट, कैतव, दम्भ, कूट, छद्मन् , माया, छल, व्यपदेश, मिष, लक्ष, निभ, व्याज, [उपधा-उपाधि शि. २] ____उपधियते स्फटिकस्येव सिन्दूरभुपधिः उपधाऽपि। | उपधृति-५-९९-२५. द्र० अर्चिष्शदः । *उपध्रियते अवतिष्ठते रसोऽस्मिन्निति उपधुतिः "हमुषि"-(उणा-६५१) इत्यादिना बहुवचनात् तिः । कित् । उपनत-पु-१४९४-नमेल, नम्रनी पासे. उपसन्न, उपस्थित । *उपनमति स्म उपनतः । उपनय-पु.-८१४.नोट स२२. द्र० आनयशब्दः *उपनयनमुपनयः । उपनाय-1-८१४-४ नो, स२२. द्र० आनयशब्दः । * उपनायमुपनायो मौजीबन्धनं यन्मनः “गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।” उपनाह--२९०-पीलाना ता२नुमधन. निबन्धन । *वीणाया निबन्धनं येन चमणोपनाते स उपनाहः, प्रान्ते यत्र तन्थ्यो निबध्यन्ते वा । उपनिधि-.-८७०-था५९ निक्षेप, न्यास । * उपसृत्य समीपे वा निधीयते उपनिधिः, उप समीपे निधिर्वा । उपनिषद- न.-२५०-वहान्त, वे. २६२५. Dवेदान्त । *उप समीपे ब्रह्मणो निषीदन्त्यनया उपनिषद । उपनिष्कार-.-९८७-राभार्ग. द्र० असकुलशब्दः। उपनिषकीर्यते सैन्यमस्मिन् उपनिष्करम् । उपनिष्क्रमण-न.-९८७- २भार्ग. द्र० असङकुलशब्दः । *उपनिष्क्रम्यतेऽस्मिन् उपनिष्क्रमणम् । उपनीतरागत्व न.-६६-अभुवाणीन७भो गुए, માલકોશ વગેરે રોગયુક્ત. ___ *उपनीतरागत्व-मालवकैशिक्यादिग्रामरागयुक्तता। उपन्यास-पु-२६२-प्रस्तावना योधात, द्र० उदाहारशब्दः । * उपन्यस्यते इति उपन्यासः । उपपति-पु.-५१९-पतिना । नर ५३५. जार । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy