SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः १०७ उच्चार Aar उकनाह-पु-१२४१-२जी मने सात sinવાળે ઘોડો. * उच्चैः नह्यते उकनाहः, पीतरक्तच्छायः, स एव कृष्णरक्तञ्छायः सन् कचिदुच्यते । उक्षतर-पु-१२५८-मोटोमण. महोक्ष । *हसित उक्षा उक्षातरः, "वत्सोक्षाश्वर्षभ(७।३१५१) इति तरट् । उशन--१२५७-०६. द्र० अनशब्दः । * उक्षति मूत्रेण भूवमुक्षा, "उक्षितक्षि" (उणा-९००) इत्यन् । उखा-स्त्री-१०१९---यागी, सी. स्थाली (उपा) पिटर, कुण्ड, चरु, कुम्भी। * उषन्ति पचन्ति अस्यां उखा "उषे किन लुक्च” | (उणा-८८) इति खः, ओखतीति वा। उख्य-त.-४११-था। तत्रीमा राधेषु मन्न. पैठर । * उखायां सस्कृत उख्यम् , “शूलोखाद् यः" । (६:२।१४१) इति यः ।। उग्र-पु-१९५-२४२, भत्ता १. द्र० अट्टहासिन्शब्दः । __ *उच्यति क्रुधा समवैति औपति पुरं दहतीति वा उग्रः, "खुरक्षुर"- (उणा-३९६) इति रान्तो निपात्यते । उग्र-पु-८९६-क्षत्रिय ने शूद्र स्त्रंथी उत्पन्न थये. क्षत्रियात् शुद्रायां जातः, उच्यत्युग्रः, 'खुरक्षुर"(उणा-३९६) इति नित्यते ॥ उग्रचारिणी स्त्री-२०५(२.५७)-पाती। नी स्त्री द्र० अद्रिजाशब्दः । उग्रत्व-न.-३१८ अ५ २५. चण्डता । *उग्रस्य भावः इति उग्रत्वम् । उग्रधन्वन्-'-१७४ [.. द्र० अच्युताग्रजशब्दः । *उग्र धनुरस्य उग्रधन्वा । उग्रनासिक-धु-४५२-या नावाणे. उन्नस । उन्नता उद्गता वानासिकाऽस्य उन्नसः “उपसर्गात" (७१३।१६२) इति नसः समासान्तः । उचित--.--७४३-याय व्यापा, न्याययुक्त. द्र०-अभिनीतशब्दः । * उच्यते स्म उचितम् । उच्च --.- यु तुङ्ग उन्नत उद्धर, प्रांशु, उच्छित, उदग्र । *उदञ्चत्युच्चम् “न्युझ्यामञ्चे:” (उणा-१००३), इति कप्रत्यये साधुः, उच्चीयते वा "क्वचित"(५।१।१७१) इति ङः । उच्चण्ड-न. १४७८ २५१३ अनवाण, शीध्र. अवलम्बित, 'अविलम्बित' । उच्चण्डतेऽवलम्बमान इति उच्चण्डम् । उच्चताल न. २८११२ धपानमा यतु नृत्य. यानगोष्टयां आपाने तृत्त, उच्चस्तालोऽत्युच्चतालम् । उच्चन्द्र पु-१४५-२त्रिन सो माग अपररात्र । *उत्कान्तश्चन्द्रोऽस्मिन् उच्चन्द्रः । उच्चय--६७३-नयना वस्त्रनाis. नीवी । परिधानस्य ग्रन्थिराग्रन्थन तद ग्रन्थिः,उच्चीयते बध्यतेऽनेनोच्चयः । उच्चल-1-१३६९-मन, यित्त. द्र० अनिन्द्रियशब्दः । * उच्चलल्युच्चलम् अनिन्द्रियमपि । उच्चार-५-६३४-विटा, भा. द्र० अवस्करशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy